________________
४
अश्चितम् नृ०र० को-उल्लास ३, परीक्षण २ :
तियंगश्चितकं तद्वत् सभपादाञ्चितं तथा। भ्रान्तपादाश्चितं च करणं स्यात्ततः परम् ।।.. अलगं कूर्मालगं चोळलगं चान्तरालगम् । लोहडी च तथा चान्यैकपादलोहडी तथा ॥ . कर्तरी लोहडी चैव स्यादर्पसरणं तथा। जलादिशयनं नागबन्धं कपालचूर्णनम् ॥ नतपृष्ठं तथा मत्स्यकरणं च प्रकीर्तितम् । करस्पर्शनसंज्ञं च तथैवैणप्लुतं मतम् ॥ तिर्यकरणसंज्ञं च तिर्यक्वस्तिकमेव च । ....
स्कन्धभ्रान्तं खण्डसूचि समसूचि ततः परम् ॥ .: । ततो विषमसूचीति बाह्यभ्रमरिका ततः। ..........: ... . अन्तभ्रमरिका चैव छत्रभ्रमरिका तथा ॥
तिरिपभ्रमरी चाथ लगभ्रमरिकेति च । ......: चक्रभ्रमरिका नामोचितश्रमरिका तथा ॥....... शिरोभ्रमरिका चैव तथा दिग्भ्रमरीति च ।
एवमुत्प्लुतिपूर्वाणि षट्त्रिंशत्संमितानि च । . - करणानि समासेन लक्षिष्यन्ते यथागमम् ॥
स्थित्वा वै समपादेनोत्तानश्चेदुल्लुतेन्नरः । : तदाञ्चितं स्यात् करणम् ।
८10
15
११
॥ इत्यश्चितम् ॥१॥..
॥
.
.
...
. एकपादाञ्चितं तथा ॥ यद्येतदेकपादेन निर्मितम् ।
॥ इत्येकक(?च) रणाञ्चितम् ॥ २ ॥ स्वान्वितम् ॥ ............ ....... भैरवाञ्चितमूरुपृष्ठे स्थितका रुप्लुतौ ॥
॥ इति भैरवाञ्चितम् ॥ ३॥ यदाचितवदुत्प्लुत्य निपतेद्भुवि दण्डवत् । . दण्डप्रणामाश्चितकं वदति नृत्यकोविदः ॥
॥ इति दण्डप्रणामाश्चितकम् ॥ ४॥
. 1 AB चैव करणं | 2 ABO निपतेद्भुवि । यदाञ्चितवदुप्लुत्य दण्डवन्नृत्यकोदिरः । ... दण्डप्रणामाञ्चितक।