SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नृ० र० को०-उल्लास ३, परीक्षण २ : नागापसर्पितम् हस्तौ रेचयेच्छीर्ष परिवाहितमाचरेत् । .: स्वस्तिकापसृतौ कुर्यात् पादौ नागापसर्पिते। ..... प्रयोज्यमेतदिच्छन्ति प्रायेण तरुणे मदे ।।:::.....: १८२ ॥ इति नागापसर्पितम् ॥ १०७ ॥ ....... अङ्ग्रावुत्क्षिप्यमाणेऽपि तथा निक्षिप्यमाणके। त्रिपताको भजेतां चेदनु प्रोन्नतिसंनताम् ॥ १ तद्वदेव शिरश्चेत् स्याद्गङ्गावतरणं तदा । . .: गङ्गावतारे निर्दिष्टं मुनिना सर्वदर्शिना॥.... ॥ इति गङ्गावतरणम् ॥ १०८॥ ___10 प्रायो वक्षःस्थितः कार्यों वा मस्तु करणे करः। ... दक्षिणस्तु करस्तत्तत्करणस्यानुगः स्मृतः ॥ तलपुष्पपुटस्यादौ प्रयोगाद ज्ञायते किल । पुष्पैः स्याद्देवतापूजामङ्गलार्थतयेति च ॥ गङ्गावतरणस्यान्ते कीर्तनान्मङ्गलान्तता। सर्वकार्येषु विज्ञेयेत्यवदभरतो मुनिः ॥. . १८७ ॥ इत्यष्टोत्तरशतं करणानि ॥ १०९ ॥..... ..... श्रीमत् कुम्भलमेरावर्तुदशिखरे च चित्रकूटे च । दुर्गवरौ वरपदवी यत्करणं राजते जगति ॥... इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहस्यां 20 सङ्गीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे शुद्धकरणाभिधानं प्रथमं परीक्षणं [समाप्तम् ।]. तृतीयोल्लासे द्वितीयं परीक्षणम् । - [मङ्गलम् ।]...... यमन्तःकरणेष्वाद्या नित्यामारोप्य तन्वतः। विचिन्तयन्ति तं वन्दे करणातीतसीश्वरम् ॥ ......... अथ देशीपूर्वकाणि वृहद्देशीविदांवरः। करणानि समाचष्टे कुम्भकर्णो धराधिपः॥ . अञ्चितं चैकक(?चोरणाञ्चितं स्याङ्गैरवाञ्चितम् । दण्डप्रणामाञ्चितं च कर्तर्यश्चितमेव च ॥... 1 AG स्तिकोप। 2. AB0 याम। .... 15 १८८ h
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy