SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ वृषभक्रीडितम् ] नृ० र० कौ०-उल्लास ३, परीक्षण १ हस्तरेचितकं कुर्वन् कुर्याच्चारीमलातिकाम् । कुञ्चितौ च करौ कृत्वा व्यावर्तनविधानतः ॥ कृत्वालपद्मौ न्यस्येते करौ चेद्वाहुशीर्षयोः । वृषभक्रीडितं प्राहुस्तदा करणमुत्तमम् ॥ ॥ इति वृषभक्रीडितम् ॥ १०१ ॥ * चार्यामाविद्धसंज्ञायां व्यावृत्तपरिवर्तितम्' | अलपद्मं करं न्यस्येदूरुपृष्ठे यदा तदा । ससंभ्रमगतौ योज्यं सभ्रान्तं करणं भवेत् ॥ ॥ इति संभ्रान्तम् ' ॥ १०२ ॥ * * चारी संघहितां कृत्वा पार्श्वे तत्संनतिं नयेत् । करौ समुद्यतौ कर्तुं तालिकां च यदा तदा । उद्धहितं प्रयोक्तव्यं नृत्ये तज्ज्ञैः प्रमोदकैः ॥ ॥ इत्युद्धट्टितम् ॥ १०३ ॥ सूचीमुखो नृत्यहस्तो दक्षिणश्चेदपेत्य च । उपव्रजेत् करं वामं सोऽविमो निकुट्टकः ॥ एवमङ्गान्तरेऽपि स्यात् सूच्यविदक्षिणः करः । दक्षिणोऽप्यलपद्मः स्यात् वामहस्तोऽपि पूर्ववत् । एवं पुनः पुनर्यत्र विष्कुम्भं तत् प्रकीर्तितम् ॥ ॥ इति विष्कुम्भम् ॥ १०४ ॥ * 1 चारी तु शकटास्या स्यादेको हस्तः प्रसारितः । अङ्घ्रिणा सह हस्तोsन्यो वक्षःस्थः खटकामुखः । यत्रैतत् शकटास्वं स्यात् प्रयोज्यं बालखेलने # ॥ ॥ इति शकटास्यम् ॥ १०५ ॥ * अरालखटको हस्तौ यत्र व्यावर्तनान्वितौ । सहोरुद्वृत्तया चार्या निदध्यादूरुपृष्ठयोः । ऊरूत्तं प्रेमको प्रार्थनेयस कीर्तितम् ॥ ॥ इति ऊरुद्वृत्तम् ॥ १०६ ॥ .. દર १७४ १७५ १७६ १७७ १७९ १७८ 15 १८० १८१ 5 1 ABC परिवृत्तितम् | 2 ABC repeat ससंभ्रमगतौ योज्यं from the Samb “hrānta karana. 3 ABO खेदने । 10 20 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy