SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- २०] १. सेनगण लेखांक १६ - विश्वलोचन कोश श्रीधरसेन सेनान्वये सकलतत्त्वसमर्पितश्रीः श्रीमानजायत कविर्मुनिसेननामा । आन्वीक्षिकी सकलशास्त्रमयी च विद्या यस्यास वादपदवी न दवीयसी स्यात् ॥१ तस्मादभूदखिलवाङ्मयपारदृश्वा विश्वासपात्रमवनीतलनायकानाम् । श्रीश्रीधरः सकलसत्कविगुंफितत्वपीयूषपानकृतनिर्जरभारतीकः ॥ २ तस्यातिशायिनि कवेः पथि जागरूकधीलोचनस्य गुरुशासनलोचनस्य । नानाकवींद्ररचितानभिधानकोशानाकृष्य लोचनमिवायमदीपि कोशः ॥ ३ ( प्रकाशक- नाथारंगजी, बम्बई १९१२ ) लेखांक १७ - पट्टावली सोमसेन नवलक्षधनुराधीश-सप्तलक्षकर्णाटकराजेंद्रचूडामौक्तिकमालाप्रभाधुनीजलप्रवाहप्रक्षालितचरणनखबिंब-श्रीसोमसेनभट्टारकाणाम् ।। ३३ (म. १३१) लेखांक १८ - पट्टावली अलकेश्वरपुराद् भरवच्छनगरे राजाधिराज-परमेश्वर-यवनरायशिरोमणि-महम्मदपातशाहसुरत्राण-समस्यापूरणादखिलदृष्टिनिपातेनाष्टादशवर्ष प्राय-प्राप्तदेवलोकश्रीश्रुतवीरस्वामीनाम् ॥ ३४ ( उपर्युक्त ) लेखांक १९ - पट्टावली धारसेन भंभेरीपुर-धनेश्वरभट्टभ्रष्टीकृतानलनिहित-यज्ञोपवीतादिविजितसिंहब्रह्मदेवसधर्मशर्मकर्म-निर्मलातःकरणश्रीमच्छ्रीधारसेनाचार्याणाम् ॥ ३५ ( उपर्युक्त) लेखांक २० - (समयसार) देवसेन श्रीखाणदेशे धरणग्रामचैत्याले श्रीआचार्यजी देवसेनजी ओसवाल श्रुतवीर For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy