SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [१५ - माघशुद्ध ५ बृहस्पतिवारदंदु श्रीमन्मूलसंघद सेनगणद पोगरिगच्छद चंद्रप्रभसिद्धांतदेवशिष्यरप्प माधवसेनभट्टारक- देवरु मनदिं जिनन पदंगळोळ् अनुनयदि निरिसि पंचपदमं नेनेयुत्तु । अनुपमसमाधिविधियं मुनिमाध · पडेदं ।। ( उपर्युक्त, पृ. ४३६ ) लेखांक १५ – कंवदहळ्ळि शिलालेख पल्लपंडित भद्रमस्तु जिनशासनस्य । श्रीसूरस्थगणे जातश्चारुचारित्रभूधरः । भूपालानतपादाब्जो राद्धांतार्णवपारगः ॥ १ आदावनंतवीर्यस्तच्छिष्यो बाळचंद्रमुनिमुख्य-। स्तत्सूनुर्जितमदनः सिद्धांतांभोनिधिः प्रभाचंद्रः ॥ २ शिष्यं कल्नेलेदेवस्तस्याभूत्तन्मनीषिणः सूनुः । विध्वस्तमदनदो गुणमणिरष्ट्रोपवासिमुनिमुख्यः ॥ ३ तन्मौखो विबुधाधीशो हेमनंदिमुनीश्वरः। राद्धांतपारगो जातः सूरस्थगणभास्करः ॥ ४ तदंतेवासिनामाद्यो माद्यतामिद्रियद्विषाम् । यतिर्विनयनंदीति विनेताभूत्तपोनिधिः ॥ ५ व्रतसमितिगुप्तिगुप्तो जितमोहपरीषहो बुधस्तुत्यो । हतमदमायाद्वेषो यतिपतितत्सूनुरेकवीरोऽभूत् ।। ८ तस्यानुजः सकलशास्त्रमहार्णवोऽभूद् । भव्याब्जपंडदिनकृन्मुनिपुंडरीको ॥ ९ विध्वस्तमन्मथमदोऽमळगीतकीर्तिः । श्रीपल्लपंडितयतिर्जितपापशत्रुः ।। १० पल्लकीर्तिर्यथा रूढः पुरा व्याकरणे कृती। तथाभिमानदानेषु प्रसिद्धर् पल्लपंडितः ।। ११ ''शक वरिस १०४६ विलंबि संवत्सरदः .. ( उपर्युक्त, पृ. ३९९) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy