SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [२० ... ज्ञाते सा कल्याणचंदसा भार्या दगडुबाई तत्पुत्र आदुसाजी भार्या मेनाबाई तत्पुत्र मंदासाजी पुस्तकपठनार्थ ।। (से. २४) लेखांक २१ - शिलालेख सोमसेन ___ स्वस्तिश्री संवत् [ १५४१ वर्षे शाके १४९१ (१४०६९)] प्रवर्तमाने कोधीता संवत्सरे उत्तरगणे...मासे शुरूपक्षे ६ दिने शुक्रवासरे स्वातिनक्षत्रे...योगे २ करणे मिथुनलग्ने श्रीवराटदेशे कारंजानगरे श्रीसुपार्श्वनाथचैत्यालये श्रीमूलसंघे सेनगणे पुष्करगच्छे श्रीमन वृद्ध(वृषभ)सेनगणधराचार्ये पारंपद्ति श्रीदेववीरमहावादवादीश्वर रायवादियिकी महासकलविद्वज्जन, सार्वभौमसाभिमानवादीभसिंहाभिनवत्रैविद्य सोमसेनभट्टारकाणामुपदेशात् श्रीबघेरवालज्ञाति खमडवाड(खटवड)गोत्रे अष्टोत्तरशतमहोत्तुंगशिखरप्रासादसमुद्धरणे धीरः त्रिलोकश्रीजिनमहाबिंबौद्धारक अष्टोत्तरशतश्रीजिनमहाप्रतिष्ठाकारक अष्टादशस्थाने अष्टादशकोटिश्रुतभंडारसंस्थापक सवालमबंदी मोक्षकारक मेदपाटदेशे चित्रकूटनगरे श्रीचंद्रप्रभजिनेंद्रचैत्यालयस्याग्रे निजभुजोपार्जितवित्तबलेन श्रीकीर्तिस्तंभ आरोपक साहजिजा सुत साहपूनसिंहस्य । लेखांक २२ – पट्टावली तत्पट्टोदयाचलप्रभाकरवादीभसिंहाभिनवविद्याश्रीमच्छ्रीसोमसेनभट्टारकाणाम् ॥ ३७ (म. १३१) लेखांक २३ - पट्टावली गुणभद्र तत्पट्टवार्धिवर्धनैकपूर्णचंद्रायमान ..श्रीमद्गुणभद्रभट्टारकाणाम् ।। ३८ ( उपर्युक्त) लेखांक २४ - जलयंत्र मं. १५७९ मगसरमासे शुक्ले पक्षे १० शुक्रवारे श्रीमूलमंघे महरिषभ For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy