SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२८ भट्टारक संप्रदाय तत्रास्ति नरेंद्र हि घरे वादीभकेशरी । डुंगरेंद्रोन्यराजेंद्र मंडली महितो महान् ॥ श्रीकाष्ठासंघविख्यात माथुरान्वयसम्मणौ । गणेशगणसंभूतिसत्खनौ पुष्करे गणे ॥ श्रीगौतमान्वयायातानंतकीर्तेः पदाग्रणीः । पट्टाचार्यो हि तेजस्वी कंजकीर्तिरभूद्यमी ॥ जैनागमाध्यात्मविचारदक्षो व्यक्तीकृतात्मार्थपरार्थदक्षः । तस्यास्ति पट्टे मुनिवृन्दवन्द्यः श्रीक्षेमकीर्तिर्वरपुण्यमूर्तिः ॥ पट्टोदयाद्रिशिखरे मुनिमकीर्ते: प्राप्तोदयः कमलकीर्तिरखंडकीर्तिः । साहित्यलक्षणविवादपटुः प्रमाणी मिथ्यात्ववादिकुमुदाकरचंडरश्मिः || तेषामाम्नाये.. || लेखांक ५९२ - महावीर मूर्ति सं. १५१० वर्षे माघ सुदि ८ सोमे काष्ठासंघे भ. कमलकीर्तिदेव rudrarad गर्गगोत्रे तारन भा. देन्ही पुत्र सहय भा. वारु पुत्र षेमचंद प्रणमति ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ ५९१ - [म.प्रा. पृ. ७५६ ] [ भा. प्र. पृ.५ ] लेखांक ५९३ - ९ मूर्ति शुभचंद्र संवत १५३० वर्षे माघ सुदि ११ शुक्रे श्रीगोपाचलदुर्गे महाराजाश्रीकीर्तिसिंघदेव काष्ठासंघे माथुरगच्छे पुष्करगणे भ. श्रीमकीर्ति तत्पट्टे भ. कमलकीर्ति तत्पट्टे भ. शुभचंद्रदेव तदान्नाए अग्रोतकान्वये गर्गगोत्रे सं. [ रणथंभौर, अ. ८ पृ. ४४८ ]
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy