SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ५९१] १३. काष्ठासंघ-माथुरगच्छ २२७ निधूतमोहतिमिरप्रसरो मुनींद्रः । तत्पट्टमंडनमभूत् सदनंतकीर्ति ानामिदग्धकुसुमेषुरनंतकीर्तिः ।। २ काष्ठासंघे भुवनविदिते क्षेमकीर्तिस्तपस्वी लीलाध्यानप्रसृमरमहामोहदावानलाभः । आसीहासीकृतरतिपतिर्भूपतिश्रेणिवेणी-- प्रत्यग्रस्रवत्सहचरपदद्वंद्वपद्मस्ततोपि ॥३ तत्पट्टोदयभूधरेतिमहति प्राप्तोदये दुर्जयं रागद्वेषमहांधकारपटलं संवित्करैर्दारयन् । श्रीमान् राजति हेमकीर्तितरणिः स्फीतां विकाशनियं भव्यांभोजचये दिगंबरपथालंकारभूतो दधत् ॥४ विदितसमयसारज्योतिषः क्षेमकीर्ति (ते)हिमकरसमकीर्तिः पुण्यमूर्तिर्विनेयः । जिनपतिशुचिवाणीस्फारपीयूषवापीस्नपनशमिततापो रत्नकीर्तिश्चकास्ति ।। ५ आदेशमासाद्य गुरोः परात्मप्रबोधनाय श्रुतपाठचंचु । आराधनाया मुनिरत्नकीर्तिष्ठीकामिमां स्पष्टतमा व्यधत्त ॥ ६ [ माणिकचंद्र ग्रंथमाला, बम्बई ] लेखांक ५९० - चंद्रप्रभमूर्ति कमलकीर्ति . संवत १५०६ वर्षे ज्येष्ठ सुदी १५ शुक्रे काष्ठासंघे श्रीकमलकीर्तिदेवाः तदानाये सा. थिरू स्त्री भानदे पुत्र सा. जयमाल जाल्हण ते प्रणमंति महाराज पुत्र गोशल ।। (भा. प्र. पृ. १३) लेखांक ५९१ - ( भविसत्तकहा) प्रमदांबरसद्व्य संमिते समये वरे। कार्तिके मासि शुक्लायां पंचम्यां भौमवासरे ॥ गोपाचलमहादुर्गे चतुर्वर्णसमाकुले । निजर्धिस्पर्धितस्वर्गे पुरे जिनमतोदये ।। For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy