SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भट्टारक संप्रदाय Acharya Shri Kailassagarsuri Gyanmandir २२६ लेखांक ५८८ - ( प्रवचनसार ) विक्रमादित्यराज्ये स्मितुर्दशपरे शते । नवषष्टया युते किंनु गोपाद्रौ देवपत्तने ॥ ३ अनेक भूभुक्पदपद्मलग्नस्तस्मिन्निवासी ननु पाररूपः । गारहारो भुवि कामिनीनां भूभुक्प्रसिद्धः श्रीवीरमेंद्रः ॥ ४ ... श्रीकाष्ठसंघे जगति प्रसिद्धे महगुणौधे त्रयमाथुरान्वये । सदा सदाचारविचारक्षे गणे सुरम्ये वरपुष्कराख्ये ॥ ८ मुनीश्वरो भून्नयसेनदेवः कृशाष्टकम यशसां निवासः । पट्टे तदीये मुनिरश्वसेन आसीत्सदा ब्रह्मणि दत्तचेताः ॥ ९ पट्टे तदीये शुभकर्मनिष्ठोप्यनंतकीर्तिर्गुणरत्नवार्धिः । मुनीश्वरो भूजिनशासनेंदुस्तत्पट्टधारी भुवि क्षेमकीर्तिः ॥ १० पट्टे तदीये ननु हेमकीर्तिस्तपःप्रभानिर्जितभानुभानुः । रत्नत्रयालंकृतधर्ममूर्तिर्यतीश्वरोभूज्जगति प्रसिद्धः ॥ ११ ... पारावारो हि लोके यो जनानिमिषसेवितः । देवकीर्तिमुनिः साक्षात् परं क्षारविवर्जितः || १३ व्याख्यायैव गुरुः साक्षात् पशुधर्मविनिर्गतः । पद्मकीर्तिमुनिर्भाति परं रागविवर्जितः ॥ १४ ... प्रतापचंद्रो हि मुनिप्रधानः स्वव्याख्यया रंजितसर्वलोकः । नियंत्रितात्मीयमनोविहंगो विवादिभूभृत्कुलिशो नितांतः ॥ १६ गुणरत्नैरकूपारो भवभ्रमणशंकितः । हेमचंद्रो यतिः साक्षात् परं ग्राहविवर्जितः ।। १७ पद्मकीर्तिमुनेः शिष्यो गुणरत्नमहोनिधिः । ब्रह्मचारी हरीराजः शीलव्रतविभूषितः ।। १९ लेखांक ५८९ - आराधनासारटीका [ ५८८ - हेमकीर्ति ( रायचंद्र शास्त्रमाला, बम्बई १९३५ ) अश्वसेनमुनीशोभूत् पारदृश्वा श्रुतांबुधेः । पूर्ण चंद्रायितं येन स्याद्वादविपुलांबरे ॥ १ श्रीमाथुरान्वयमभूदधिपूर्णचंद्रो For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy