SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ५८७] १३. काष्ठासंघ-माथुरगच्छ २२५ लेखांक ५८३ - पट्टावली श्रेयांससेन शिष्यस्तदीयोस्ति निरस्तदोषः श्रेयांससेनो मुनिपुंडरीकः । अध्यात्ममार्गे खलु येन चित्तं निवेशितं सर्वमपास्य कृत्यं ।। २७ (उपर्युक्त पृ. १०५) लेखांक ५८४ - पट्टावली अनंतकीर्ति तत्पट्टथारी सुकृतानुसारी सन्मार्गचारी निजकृत्यकारी । अनंतकीर्तिर्मुनिपुंगवोत्र जीयाजगल्लोकहितप्रदाता ॥ २९ [ उपर्युक्त ] लेखांक ५८५ - पट्टावली कमलकीर्ति प्रसूमरवरकीर्तेः सर्वतोमंतकीर्तेः गगनवसनपट्टे राजते तस्य पट्टे । सकलजनहितोक्तिः जैनतत्त्वार्थवेदी जगति कमलकीर्तिर्विश्वविख्यातकीर्तिः ।। ३१ ।। ( उपर्युक्त ) लेखांक ५८६ - १ मूर्ति संवत् १४४३ ज्येष्ठ सुदी ५ गुरौ महासारस्यज राजा नाथदेव राज्यप्रवर्धमाने काष्ठासंघे माथुरगच्छे पुष्करगणे प्रतिष्ठा कमलकीर्तिदेवं जैसवाल विसाल रागा(संघा)चार्य.. ॥ [ मसाढ, जैनमित्र २-८-१९११ ] लेखांक ५८७ - पट्टावली क्षेमकीर्ति अध्यात्मनिष्ठः प्रसरत्प्रतिष्ठः कृपावरिष्ठः प्रतिभावरिष्ठः। पट्टे स्थितस्य त्रिजगत्प्रशस्यः श्रीक्षेमकीर्तिः कुमुदेन्दुकीर्तिः ॥ ३३ . (भा.१ कि.४ पृ. १०५) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy