SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - ५५० ] लेखांक ५४८ - द्वात्रिंशिका लेखांक ५४९ १३. काष्ठासंघ - माथुरगच्छ - यैः परमात्मामितगतिवंद्यः सर्वविविक्तो भृशमनवद्यः । शश्वदधीते मनसि लभन्ते मुक्तिनिकेतं विभववरं ते ॥ ३२ (प्र.मू. कि. कापडिया, सूरत ) आराधना आराधना भगवती कथिता स्वशक्त्या चिन्तामणि वितरितुं बुधचिन्तनानि । अह्नाय जन्मजलधिं तरितुं तरण्डं भव्यात्मनां गुणवती ददतां समाधिम् ॥ १२ Acharya Shri Kailassagarsuri Gyanmandir लेखांक ५५० - अधूणा मंदिर लेख २१५ [ जैन साहित्य और इतिहास पृ. ३६ ] छत्रसेन For Private And Personal Use Only ...तस्य पुत्रास्त्रयोभूवन् भूरिशास्त्रविशारदाः । आलोकः साहसाख्यश्च तल्लुकाख्यः परोनुजः ॥ ८ यस्तत्राद्यः सहजविशदप्रज्ञया भासमानः । स्वांतादर्शस्फुरितसकलैतिह्यतत्त्वार्थसारः ॥ ...यो माथुरान्वयनभस्तल तिग्मभानोः । व्याख्यानरंजित समस्तसभाजनस्य ॥ श्रीछत्रसेनसुगुरोश्चरणारविंद । सेवापरोभवदनन्यमनाः सदैव ।। ११ आयुस्तप्तमहींद्र सारनिहितस्तोकांबुवन्नश्वरं । संचित्य द्विपकर्णचंचलतरां लक्ष्म्याश्च स्थितिं । ज्ञात्वा शास्त्रसुनिश्चयात् स्थिरतरे नूनं यशः श्रेयसी । तेनाकारि मनोहरं जिनगृहं भूमेरिदं भूषणम् ॥ २२ ...वर्षसहस्रे याते षट्षष्ठयुत्तरशतेन संयुक्ते । विक्रमभानोः काले स्थलिविषयमवति सति विजयराजे || २५ विक्रम संवत् १९६६ वैशाख सुदि ३ सोमे वृषभनाथस्य प्रतिष्ठा ॥ (हि. १३ पृ. ३३५ )
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy