SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ भट्टारक संप्रदाय [५४३ - यामरसव्योमचंद्राब्दे तपस्यस्यासिते दले । अमितगतिमुनि एतापि (?) जयति जयशालिनः ॥ ४१ (जैन मित्र २-१२-१९२०) लेखांक ५४४ - धर्मपरीक्षा संवत्सराणां विगते सहस्रे ससप्ततौ विक्रमपार्थिवस्य । इदं निषिध्यान्यमतं समाप्तं जैनेन्द्रधर्मामृतयुक्तिशास्त्रम् ।। (जैन साहित्य और इतिहास पृ. १८१ ) लेखांक ५४५ - पञ्चसंग्रह त्रिसप्तत्याधिकेब्दानां सहस्र शकविद्विषः। मसूतिकापुरे जातमिदं शास्त्रं मनोरमम् ॥ [ माणिकचन्द्र ग्रन्थमाला, बम्बई ] लेखांक ५४६ - तत्वभावना वृत्तविंशशतेनेति कुर्वता तत्त्वभावनां । सद्योमितगतेरिष्टा निर्वृतिः क्रियते करे । [प्र. म. कि. कापडिया, सूरत ] लेखांक ५४७ - उपासकाचार तस्मादजायत नयादिव साधुवादः । शिष्टार्चितोमितगतिर्जगति प्रतीतः ॥ विज्ञातलौकिकहिताहितकृत्यवृत्तेः । आचार्यवर्यपदवीं दधतः पवित्राम् ॥ ६ अयं तडित्वानिव वर्षणं धनो। रजोपहारी धिषणापरिष्कृतः ॥ उपासकाचारमिमं महामनाः । परोपकाराय महोन्नतोऽकृत ।। ७ ( अनंतकीर्ति ग्रंथमाला, बम्बई १९२२) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy