SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- ४४४] ११. बलात्कार गण-सूरत शाखा १७३ लेखांक ४४२ - ज्येष्ठ जिनवर कथा आसीदसीममहिमा मुनिपभनंदी देवेंद्रकीर्तिगुररस्य पदे सदेकः । तत्पट्टविष्णुपदपूर्णशशांकमूर्तिः विद्यादिनंदिगुरुरत्र पवित्रचित्तः ॥ ७५ गुणरत्नभृतो वचोमृतात्यः स्याद्वादोर्मिसहस्रशोभितात्मा। श्रुतसागर इत्यमुष्य शिष्यः स्वाख्यानं रचयांचकार सूरिः ॥ ७६ अग्रोतकान्वयशिरोमुकुटायमानः संघाधिनाथविमलूरिति पुण्यमूर्तिः । भार्यास्य धर्ममहती बृहतीति नाम्ना सासूत सूनुमनवद्यमहेंद्रदत्तम् ।। ७७ वैराग्यभावितमनाः स जिनूहृदिष्टः श्रीमूलसंधगुणरत्नविभूषणोभूत् । देशव्रतिष्वतितरां व्रतशोभितात्मा संसारसौख्यविमुखः सुतपोनिधिर्वा । पुत्रोस्य लक्ष्मण इति प्रणतीर्गुरूणां कुर्वश्वकास्ति विदुषां धुरि वर्णनीयः । अभ्यर्थ्य कारितमिदं श्रुतसागराख्यमाख्यानकं चिरतरं शुभदं समस्तु॥७९ [से. १] लेखांक ४४३ - रविवार व्रतकथा भट्टारकघटामध्ये यत्प्रतापो विराजते । तारास्विव रवे: श्रीदो विद्यानंदीश्वरोस्ति मे ॥ १६३ प्रमाणलक्षणच्छंदोलंकारमणिमंडितः । पंडितस्तस्य शिष्योभूत् श्रुतरत्नाकराभिधः ॥ १६४ गुरोरनुज्ञामधिगम्य धीधन: चकार संसारसमुद्रतारकं । स पार्श्वनाथव्रतसत्कथानकं सतां नितांतं श्रुतसागराभिधः ॥१६५ (से. २) लेखांक ४४४ - चंदनषष्ठी कथा स्वस्ति श्रीमूलसंघे भवदमरनुतः पद्मनंदी मुनींद्रः । शिष्यो देवेंद्रकीतिर्लसदमलतपा भूरिभट्टारकेज्यः ।। श्रीविद्यानंदिदेवस्तदनु मनुजराजाय॑पत्पद्मयुग्मः । तच्छिष्येणारचीदं श्रुतजलनिधिना शास्त्रमानंदहेतुः ॥ ९६ . (से. ४) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy