SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ भट्टारक संप्रदाय [४३८ - लेखांक ४३८ - ? मूर्ति ___ संवत १५०५ वर्षे श्रीमूलसंघे भ. पद्मनंदिदेवा शिष्य देवेंद्रकीर्ति तशिष्याः विद्यानंदि शिष्य ब्रह्म धर्मपाल उपदेशात् पल्लीवालज्ञातीय स. राना भार्या रानी सुत पारिसा भार्या हर्ष प्रणमंति ॥ [सिंदी, अ. ४ पृ. ५०२] लेखांक ४३९ -- पट्टावली . तत्पट्टोदयसूर्य-आचार्यवर्य-नवविधब्रह्मचर्यपवित्र-चर्यामंदिर-राजाधिराजमहामंडलेश्वरवांग-गंग-जयसिंह - व्याघ्रनरेंद्रादिपूजितपादपद्मानां अष्टशाखा-प्राग्वाटवंशावतंसानां षड्भाषाकविचक्रवर्ति-भुवनतलव्याप्तविशदकीर्ति - विश्वविद्याप्रसादसूत्रधार - सद्ब्रह्मचारिशिष्यवरसूरिश्रीश्रुतसागरसेवितचरणसरोजानां श्रीजिनयात्राप्रासादोद्धरणोपदेशनैकजीवप्रतिबोधकानां श्रीसम्मेदगिरिचंपापुरिपावापुरीऊर्जयंतगिरीअक्षयवड आदीश्वरदीक्षासर्वसिद्धक्षेत्रकृतयात्राणां श्रीसहस्रकूटजिनबिंबोपदेशक-हरिराजकुलोद्योतकराणां श्रीविद्यानंदीपरमाराध्यस्वामिभट्टारकाणाम् ॥ (जैन सिद्धांत १७ पृ. ५१) लेखांक ४४० - मेघमाला व्रत कथा सत्यं वाचि हृदि स्मरक्षयमतिर्मोक्षाभिलाषांतरे । श्रोत्रं साधुजनोक्तिषु प्रतिदिनं सर्वोपकारः करे ॥ यस्यानंदनिधेर्बभूव स विभुर्विद्यादिनंदी मुनिः । संसेव्यः श्रुतसागरेण विदुषा भूयात्सतां संपदे ॥ ५१ (से. १९) लेखांक ४४१ - सप्तपरमस्थान कथा सद्भट्टभट्टारकवर्णनीयः चेतो यतीनामभिवंदनीयः । विद्यादिनंदी गुणभृत्तदीयः सम्यग्जक्त्येष गुरुर्मदीयः ॥ १६२ मया तदादेशवशेन धीमतां प्रकाशितेयं महतां बृहत्कथा। पिबंतु तां कर्णसुधां बुधोत्तमा महानुभावाः श्रुतसागरश्रिताः ॥ १६३ (से. २०) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy