SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७४ भट्टारक संप्रदाय लेखांक ४४५ - आकाशपंचमी कथा लेखांक ४४६ - पुष्पांजलि कथा वाचां लीलावतीनां निधिरमलतपः संयमोदन्वदिंदुः । श्रीविद्यानंद सूरिर्जयति जगति नाकौकसां पूज्यपादः ॥ १०३ तस्य श्रीश्रुतसागरेण विदुषां वर्येण सौंदर्यवत् । शिष्येणारचि सत्कथानकमिदं पीयूषवर्षोपमम् ॥ १०४ [से. ६] लेखांक ४४७ – निर्दुःख सप्तमी कथा स्वस्ति श्रीमति मूलसंघतिलके गच्छेगिमूर्च्छच्छिवे । भारत्याः परमार्थ पंडितनुतो विद्यादिनंदी गुरुः ॥ तत्पादांबुजयुग्ममत्तमधुलिट् चक्रे न वक्राशयः । सद्वेधाः श्रुतसागरः शुभमुपाख्यानं स्तुतस्तार्किकैः ॥ ७१ सकलभुवनभारवभूषणं भव्य सेव्यः । समजनि कृतिविद्यानंदिनामा मुनींद्रः ॥ श्रुतसमुपपदाद्यः सागरस्तस्य सिद्धधै । शुचिविधिमिममेषद्योतयामास शिष्यः ॥ ४३ लेखांक ४४८ - श्रवणद्वादशी कथा Acharya Shri Kailassagarsuri Gyanmandir - [ ४४५ - रत्नत्रय कथा विद्यानंदिमुनींद्रचंद्रचरणांभोजातपुष्पंधयः । शब्दज्ञः श्रुतसागरो यतिवरोसौ चारु चक्रे कथाम् ॥ ४० (से. १३) For Private And Personal Use Only [९] लेखांक ४४९ सर्वज्ञ सारगुणरत्नविभूषणोसौ विद्यादिनंदिगुरुरुद्धतर प्रसिद्धिः । शिष्येण तस्य विदुषा श्रुतसागरेण रत्नत्रयस्य सुकथा कथितात्मसिद्धये ॥ ८२ ( से. १४ ) ( से. १० )
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy