SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Anh - ४३७] ११. बलात्कार गण-सूरत शाखा तमहं भक्तितो वंदे विद्यानंदी सुसेवकः । ग्रंथसंख्या १३६२ संवत १५९१ वर्षे आषाढमासे शुक्लपक्षे लिखितं ।। [म. प्रा. पृ. ७६० ] लेखांक ४३५ - [पंचास्तिकाय ] ____स्वस्ति श्रीमूलसंघे हुबड ज्ञातीय सा. कान्हा भार्या रामति एतेषां मध्ये सा. लखराजेन मोचयित्वा पंचास्तिकायपुस्तकं श्रीविद्यानंदिने ज्ञानावरणीकर्मक्षयार्थ दत्तं शुभं भवतु । (का. ४१२) लेखांक ४३६ - हनुमचरित्र अजित जैनेंद्रशासनसुधारसपानपुष्टो देवेंद्रकीर्तियतिनायकनैष्ठिकात्मा । तच्छिष्यसंयमधरेण चरित्रमेतत् सृष्टं समीरणंसुतस्य महर्धिकस्य ॥ ९१ गोलाशृंगारवंशे नभसि दिनमणिवीरसिंहो विपश्चित् । भार्या वीधा प्रतीता तनुरुहविदितो ब्रह्मदीक्षाश्रितोभूत् ।। तेनोचैरेष ग्रंथः कृत इति सुतरां शैलराजस्य सूरेः । श्रीविद्यानंदिदेशात् सुकृतविधिवशात सर्वसिद्धिप्रसिद्धयै ॥ ९३ इदं श्रीशैलराजस्य चरितं दुरितापहं । रचितं भृगुकच्छे च श्रीनेमिजिनमंदिरे ॥ ९४ प्रमाणमस्य ग्रंथस्य द्विसहस्रमितं बुधैः । श्लोकानामिह मन्तव्यं हनुमचरिते शुभे ॥ ९७ (भा. प्र. पृ. ७) लेखांक ४३७ - धनकुमारचरित गुणभद्र ___ संवत १५०१ वर्षे माघमासे शुक्लपक्षे राकायां तिथौ बुधे अद्येह भृगुकच्छपत्तने श्रीमूलसंघे सरस्वतीगच्छांभोजदिनमणि भ. श्रीपद्मनंदिदेवास्तच्छिष्यो विख्यातकीर्तिमुनिश्रीदेवेंद्रकीर्तिदेवस्तच्छिष्यः सकलकलोद्भवमुनिश्रीविद्यानंदिदेवस्तच्छिष्यब्रह्मचारिछाहडेन स्वकर्मक्षयार्थ श्रीधनकुमारचरितं लिखापितं ॥ [म. प्रा. पृ. ७३४ ] For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy