SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [३७१ - लेखांक ३७१ - संशयिवदनविदारण अ. १ क्षुद्वाधारहितत्वं हि जिनस्यानंतशर्मणः । एष्टव्यं भव्यसद्वगैः शुभचंद्रैश्विदावहैः ॥ अ. २ इत्यवादि च संवादात् स्त्रीनिर्वाणनिवारणम् । शुभचंद्रेण संक्षेपाद् विस्तारोन्यत्र लोक्यताम् ।। अ. ३ श्रीमतो वर्धमानस्याहतेभ्रंणस्य वारणम् । प्रणीतं शुभचंद्रेण जीयादाचंद्रतारकम् ॥ (हरीभाई देवकरण ग्रंथमाला, कलकत्ता १९२२) लेखांक ३७२ - षड्दर्शनप्रमाणप्रमेयानुप्रवेश जयति शुभचंद्रदेवः कंडूगणपुंडरीकवनमार्तडः । चंडत्रिदंडदूरो राद्धांतपयोधिपारगो बुधविनुतः ।। (भा.न.पृ. २१) लेखांक ३७३ -- अंगपण्णत्ती सिरिसयकलकित्तिपट्टे आसेसी भुवणकित्तिपरमगुरू । तप्पट्टकमलभाणू भडारओ बोहभूसणओ॥ सिरिविजयकित्तिदेओ गाणासत्थप्पयासओ धीरो । बुहसेवियपयजुअलो तप्पयवरकलभसत्तो य ।। तप्पयसेवणसत्तो तेवेज्जो उहयभासपरिवेई । सुहचंदो तेण इणं रइयं सत्थं समासेण ॥ [सिद्धांतसारादिसंग्रह, माणिकचंद्र ग्रंथमाला, बम्बई ] लेखांक ३७४ - नंदीश्वर कथा जगति जयति दक्षः पालितानेकपक्षः सुगुरुविजयकीर्तिः प्रस्फुरत्सूरिमूर्तिः । चरणनलिनरक्तस्तस्य सद्भक्तियुक्तः समकृत शुभचंद्रः सत्कथां भव्यचंद्रः ।। (ना. २५) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy