SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- ३७५] ९. बलात्कार गण-ईडर शाखा लेखांक ३७५ - पांडवपुराण विजयकीर्तियतिर्मुदितात्मको जितनतान्यमनःसुगतैः स्तुतः । . अवतु जैनमतं सुमतो मतो नृपतिभिर्भवतो भवतो विभुः ।। ७० पट्टे तस्य गुणांबुधिर्वतधरो धीमान् गरीयान् वरः श्रीमच्छ्रीशुभचंद्र एष विदितो वादीभसिंहो महान् । तेनेदं चरितं विचारसुकरं चाकारि चंचद्रचा पाण्डोः श्रीशुभसिद्धिसातजनक सिद्धथै सुतानां सदा ॥ ७१ चंद्रनाथचरितं चरितार्थ पद्मनाभचरितं शुभचंद्रम् । मन्मथस्य महिमानमतंद्रो जीवकस्य चरितं च चकार ॥ ७२ चंदनायाः कथा येन दृब्धा नांदीश्वरी तथा । आशाधरकृताचारवृत्तिः सवृत्तिशालिनी ॥ ७३ त्रिंशञ्चतुर्विंशतिपूजनं च सद्वृत्तसिद्धार्चनमाव्यधत्त । सारस्वतीयार्चनमत्र शुद्धं चिंतामणीयार्चनमुञ्चरिष्णुः ॥ ७४ श्रीकर्मदाहविधिबंधुरसिद्धसेवां नानागुणौघगणनाथसमर्चनं च । श्रीपार्थनाथवरकाव्यसुपंजिकां च यः संचकार शुभचंद्रयतींद्रचंद्रः।। उद्यापनमदीपिष्ट पल्योपमविधेश्च यः।। चारित्रशुद्धितपसश्चतुस्त्रिद्वादशात्मनः ॥ ७६ संशयवदनविदारणमपशब्दसुखंडनं परमतर्क । सत्तत्त्वनिर्णयं वरस्वरूपसंबोधिनी वृत्ति ॥ ७७ अध्यात्मपद्यवृत्ति सर्वार्थापूर्वसर्वतोभद्रम् । योकृत सद्वथाकरणं चिंतामणिनामधेयं च ॥ ७८ कृता येनांगप्रज्ञप्तिः सर्वागार्थप्ररूपिका । स्तोत्राणि च पवित्राणि षड़ादाः श्रीजिनेशिनाम् ।। ७९ श्रीमद्विक्रमभूपतेर्द्विकहते स्पष्टाष्टसंख्ये शते रम्येष्टाधिकवत्सरे सुखकरे भाद्रे द्वितीयातिथौ । श्रीमद्वाग्वरनिर्वृतीदमतुले श्रीशाकवाटे पुरे श्रीमच्छ्रीपुरुषाभिधे विरचितं स्यात् पुराणं चिरम् ॥ ८६ For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy