SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - ३७० ] ९. बलात्कार गण - ईडर शाखा १४५ विशदविभववृत्तो वृत्तिमाविश्वकार गतनयशुभचंद्रो ध्यानसिद्धयर्थमेव ॥ विक्रमवरभूपालात् पंचत्रिशते त्रिसप्ततिव्यधिके । वर्षे श्विमासे शु पक्षेथ पंचमीदिवसे ॥ [ सनातन ग्रंथमाला, १५, कलकत्ता ] लेखांक ३६८ - पंचपरमेष्ठि मूर्ति संवत १६०७ वर्षे वैसाख वदी ३ गुरु श्रीमूलसंघे भ. श्रीशुभचंद्रगुरूपदेशात् हुंबड संखेस्वरा गोत्रे सा. जिना... | ( पा. ने. जोहरापुरकर, नागपुर ) लेखांक ३६९ - करकंडुचरित्र Acharya Shri Kailassagarsuri Gyanmandir व्यष्टे विक्रमतः शते समइते चैकादशाब्दाधिके भाद्रे मासि समुज्ज्वले समतिथौ खंगेजवाछे पुरे । श्रीमच्छ्रीवृषभेश्वरस्य सदने चक्रे चरित्रं त्विदं राज्ञः श्रीशुभचंद्रसूरियतिपश्चंपाधिपस्याद्भुतम् || लेखांक ३७० - कार्तिकेयानुप्रेक्षा टीका [ अ. ११, पृ. २६५ ] श्रीमद्विक्रमभूपतेः परिमिते वर्षे शते षोडशे माघे मासि दशाश्रवह्निसहिते ख्याते दशम्यां तिथौ । श्रीमच्छ्रीम हिसारसारनगरे चैत्यालये श्रीगुरोः श्रीमच्छ्रीशुभचंद्रदेवविहिता टीका सदा नंदतु ॥ ६ वर्णिश्रीक्षेमचंद्रेण विनयेनाकृत प्रार्थना । शुभचंद्रगुरो स्वामिन् कुरु टीकां मनोहराम् ॥ ७ तथा साधुसुमत्यादिकीर्तिनाकृत प्रार्थना । सार्थीकृता समर्थेन शुभचंद्रेण सूरिणा ॥ ९ भट्टारकपदाधीशा मूलसंघे विदां वराः । रमावीरेन्दु चिद्रपगुरवो हि गणेशिनः ।। १० For Private And Personal Use Only [ जैन साहित्य और इतिहास पृ. ५२८ ]
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy