SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २५३] ६. बलात्कार गण-दिल्लीजयपुर शाखा लेखांक २५० - शांतिनाथ मूर्ति सं. १५०९ वर्षे चैत्र सुदी १३ रविवासरे श्रीमूलसंधे भ. पद्मनंदिदेवाः तत्पट्टे श्रीशुभचंद्रदेवाः तत्पट्टे श्रीजिनचंद्रदेवाः श्रीधौपे ग्राम स्थाने महाराजाधिराज श्रीप्रतापचंद्रदेव राज्ये प्रवर्तमाने यदुवंशे लंबकंचुकान्वये साधु श्रीउद्धर्ण तत्पुत्र असौ .... । ( उपर्युक्त ) लेखांक २५१ - [नेमिनाथचरित ] __ संवत १५१२ आषाढ वदि ११ वर्षे शाका १३७७ प्रवर्तमाने फा वसंतऋतौ पारवानुमासं शुकुपक्षे पंचम्यां तिथौ सोमदिने श्रीघोघा वेलाकूले श्रीनेमिसुर चरिमइ लिखितं । श्रीमूलसंधे 'भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. शुभचंद्रदेवाः तत्पट्टे भ. जिनचंद्रदेवाः तत्र भ. पद्मनंदिदेवाः तत्शिष्य नयणंदिदेव तस्मै श्रीहूंबडवंश ज्ञातीय गोत्र खरीयान श्रेष्ठि गजभाई...... श्रीजिनदास धनदत्तेन श्रीनेमिनाथचरितं लिखापितं श्रीनयनंदिमुनये दत्तं ॥ [अ. ११ पृ. ४१४] लेखांक २५२ - पार्श्वनाथ मूर्ति सं. १५१५ वर्षे माघ सुदी ५ भौमे श्रीमूलसंघे सरस्वतीगच्छे भ. जिनचंद्रदेव गोलाराडान्वये सा. अभू भार्या हडो .... । (भा. प्र. पृ. ८) लेखांक २५३ - [ मूलाचार] वर्षे षडेकपंचैकपूरणे विक्रमे नतः । शुक्ले भाद्रपदे मासे नवम्यां गुरुवासरे ॥ श्रीमद्वट्टेरकाचार्यकृतसूत्रस्य सद्विधेः । मूलाचारस्य सद्वृत्तेर्दातुर्नामावली ब्रुवे । .."विद्यते तत्समीपस्था श्रीमती योगिनीपुरी। यां पाति पातिसाहिश्रीबहलोलाभिधो नृपः ॥ तस्याः प्रत्यग्दिशि ख्यातं श्रीहिसारपिरोजकं । For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy