SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ दो सौ अस्सी सूक्ति त्रिवेणी ७. नापुष्टः कस्यचिद् ब्रूयात् । -२॥११० ८. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि संप्रवर्धन्ते आयुर्विद्या यशो बलम् ॥ -२६१२१ ६. वित्त बन्धर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥ -२।१३६ १० उपाध्यायान् दशाचार्य प्राचार्याणां शत पिता। सहस्रं तु पितृन्माता गौरवेणातिरिच्यते ॥ -२११४५ ११. पज्ञो भवति वै बालः । -२११५३ १२. न तेन वृद्धो भवति येनास्य पलित शिरः। यो वै युवाप्यधीयानस्तं देवा. स्थविरं विदुः॥ - - -२६१५१ १३. अहिंसयव भूताना कार्य श्रेयोऽनुशासनम् । . . -२१५६ १४ वाक् चैव मधुरा श्लक्षणा प्रयोज्या धर्ममिच्छता । -२०१५६ १५. नारुन्तुदः स्यादातॊ ऽपि, न परद्रोहकर्मधीः । -२११५१ १६. सम्मानाद्-ग्राह्मणो नित्यमुद्विजेत विषादिव । -२१६२ १७. प्रवमन्ता विनश्यति । -२।१६३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy