________________
दो सौ चौबीस
सूक्ति त्रिवेणी
१४८ लघुत्वमारोग्यमलोलुपत्व,
. वर्णप्रसाद स्वरसोष्ठव च । गन्धः शुभो मूत्र-पुरीषमल्पं,
योगप्रवृत्ति प्रथमां वदन्ति ।।
-श्वे० उ० २०१३
१४६ नवद्वारे पुरे देही, हसो लेलायते बहिः ।
-३११८
१५० अपाणिपादो जवनो ग्रहीता,
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
-३।१६
१५१ क्षरं त्वविद्या ह्यमृत तु विद्या ।
-५२१
१५२. वालाग्रशतभागस्य, शतधा कल्पितस्य च ।
भागो जीव स विज्ञेयः, स चानन्त्याय कल्पते ॥
-18
१५३. नैव स्त्री न पुमानेष, न चैवायं नपुंसक।
यद्यच्छरीमादत्त, तेन तेन स रक्ष्यते॥
-५१०
१५४. यदा चर्मवदाकाश वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।।
-~६।२०