SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ दो सौ चौबीस सूक्ति त्रिवेणी १४८ लघुत्वमारोग्यमलोलुपत्व, . वर्णप्रसाद स्वरसोष्ठव च । गन्धः शुभो मूत्र-पुरीषमल्पं, योगप्रवृत्ति प्रथमां वदन्ति ।। -श्वे० उ० २०१३ १४६ नवद्वारे पुरे देही, हसो लेलायते बहिः । -३११८ १५० अपाणिपादो जवनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । -३।१६ १५१ क्षरं त्वविद्या ह्यमृत तु विद्या । -५२१ १५२. वालाग्रशतभागस्य, शतधा कल्पितस्य च । भागो जीव स विज्ञेयः, स चानन्त्याय कल्पते ॥ -18 १५३. नैव स्त्री न पुमानेष, न चैवायं नपुंसक। यद्यच्छरीमादत्त, तेन तेन स रक्ष्यते॥ -५१० १५४. यदा चर्मवदाकाश वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।। -~६।२०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy