SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ___ एक सौ बियासी सूक्ति त्रिवेणी ५७. धर्मो विश्वस्य जगतः प्रतिष्ठा, लोके धर्मिष्ठ प्रजा उपसर्पन्ति, धर्मेण पापमपनुदति, धर्मे सर्व प्रतिष्ठितम्, तस्माद् धर्म परमं वदन्ति । -१०।६३ ५८. सर्व चेदं क्षयिष्णु । -*मैत्रायणी प्रारण्यक ११४ ५६ नाऽतपस्कस्याऽत्मज्ञानेऽधिगम कर्मशुद्धिर्वा । ६०. तपसा प्राप्यते सत्त्व, सत्त्वात् सप्राप्यते मनः । मनसा प्राप्यते त्वात्मा, ह्यात्मापत्त्या निवर्तते ॥ ६१. विद्यया तपसा चिन्तया चोपलभते ब्रह्म । -४।४ ६२. भोक्ता पुरुषो भोज्या प्रकृति । -६६१० ६३. यथा पर्वतमादीप्त नाश्रयन्ति मृगा द्विजा.। तद्वद् ब्रह्मविदो दोषा, नाश्रयन्ति कदाचन ।। -६१८ ६४. द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् । शब्दब्रह्मरिण निष्णातः, पर ब्रह्माधिगच्छति ।। --६।२२ ६५. मानसे च विलीने तु, यत् सुख चात्मसाक्षिकम् । तद् ब्रह्म चामृत शुक्र, सा गतिर्लोक एव सः ।। -६।२४ यजुर्वेदीय मैत्रायणी आरण्यक, भट्टारक प० श्रीपाद दामोदर सातवलेकर द्वारा यजुर्वेदीय मैत्रायणी सहिता के साथ प्रकाशित (वि०स० १९६८) संस्करण।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy