SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ एक सौ छप्पन सूक्ति त्रिवेणी ६६ सत्यं म आत्मा। -ते० प्रा० ३१७७ ६७. श्रद्धा मे ऽ क्षितिः। ~३७७ ६८. तपो मे प्रतिष्ठा। ~३७७ ६६ वृजिनमनृतं दुश्चरितम् । ऋजु कर्म सत्यं सुचरितम् । -३७।१० ७०. अनन्ता वै वेदाः। -३।१०।११ ७१ श्रद्धया देवो देवत्वमश्नुते, श्रद्धा प्रतिष्ठा लोकस्य देवी। -३।१२।३ ७२. श्रद्धा देवी प्रथमजा ऋतस्य । -३।१२।३ ७३. मनसो वशे सर्वमिदं बभूव । -३११२।३ ७४. नावगतो ऽपरुध्यते, नापरुद्धो ऽ वगच्छति । ~*ताण्ड्य महाब्राह्मण २।१।४ ७५. न श्रेयांस पापीयान अभ्यारोहति । -२।१।४ ७६. नरो वै देवानां ग्रामः । -~-६६२ १. स्वर्भाव. । २. अक्षयाऽस्तु । ३ स्थैर्यहेतुरस्तु । ४. कर्तरि निष्ठाया अवगन्ता ज्ञाता । ५. ग्राम- इति निवासाश्रयः । --सामवेदीय ताण्ड्यमहाब्राह्मण, चौखम्बा सस्कृत सीरिज, वाराणसी से (वि० स० १९६३) मुद्रित ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy