SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी एक सौ चौदह २४. दूषयिष्यामि' काववम् । -~-३६५ २५. एकशत विष्कन्धानि विष्ठिता पृथिवीमनु । -३१६६ २६. "पयस्वन्मामक वचः । -३२२४१ २७ शतहस्त समाहर सहस्रहस्त सकिर ! कुतस्य कार्यस्य चेह स्फाति समावह । ~३१२४१५ २८. कामः समुद्रमाविवेश । -३१२६७ २६. सहृदयं सामनस्यमविद्वेष कृणोमि वः । अन्यो अन्यमभिहर्यत वत्स जातमिवान्या ॥ ३।३०।१ ३०. अनुव्रतः पितु. पुत्रो मात्रा भवतु समनाः । जाया पत्ये मधुमती वाच वदतु गन्तिवाम् ॥ -३१३०१२ ३१ मा भ्राता भ्रातरं द्विक्षन् २, मा स्वसारमुत स्वसा। सम्पञ्चः सव्रता४ भूत्वा, वाच वदत भद्रया ।। -३१३०१३ ३२. येन देवा न वियन्ति१५ नो च विद्विषते मिथः । तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ।। -३१३०१४ १. नाशयिष्यामि । २. विघ्नविशेपम् । ३ विघ्नाः । ४. विविधम् अवस्थितानि । ५ पयस्वत्-सारयुक्तं सर्वैरुपादेयं भवतु । ६ समुद्रवन्निरवधिक स्पम् आ विवेश प्राप्तवान् । ७. आभिमुख्येन कामयध्वम् । ८. अध्न्याः गोनामतत्, अहन्तव्या गाव. । ६. अनुकूलकर्मा भवतु । १० समानमनस्का ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy