SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी छियहत्तर २६. नमो मात्रे पृथिव्य, नमो मात्रे पृथिव्यै'। -६।२२ २७. वय राष्ट्र जागृयाम । -हा२३ २८. पृथिवि मातर्मा मा हिंसीर्मोऽग्रह त्वाम् । -१०।२३ २६. युक्तेन मनसा वय देवस्य सवितुः सवे । स्वग्र्याय शक्त्या। -११।२ ३०. शृण्वन्तु विश्वेऽमृतस्य पुत्राः । -११।५ ३१. दिव्यो गन्धर्वः केतपूः केत. न. पुनातु, वाचस्पतिर्वाचं न. स्वदतु । -११७ ३२. अरक्षसा मनसा तज्जुषेत। -११।२४ ३३. सहस्रम्भरः शुचिजिह्वो ऽग्निः । -११।३६ ३४. सशितं मे ब्रह्म सशितं वीर्य वलम्, संगितं क्षत्रं जिप्णु यस्याहमस्मि पुरोहितः। -१११८१ १ अभ्यासे मूयासमर्थ मन्यन्त इति द्विवचनम्-उध्वट 1.२. सवे.प्रसवेआनाया वर्तमाना -महीघर । ३ गा वाचं धारयतीति गधवं.-महीधर । ४ चित्तवति ज्ञानम्-महीधर । ५ तद् हविजुपस्व भक्षयस्व-उव्वट ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy