SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी छियासी २७ सच्चेन कित्ति पप्पोति, ददं मित्तानि गन्थति । -११०७ २८. यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो। सच्च धम्मो धिती चागो, स वे पेच्च न सोचति ।। -१1१०1८ २६ अरोसनेय्यो सो न रोसेति कंचि, तं वापि धीरा मुनि वेदयन्ति ॥ ~१११२।१० ३०. अनन्वय पिय वाच, यो मित्त सु पकुवति । अकरोन्त भासमान, परिजानन्ति पण्डिता ।। -२।१५।२ ३१. स वे मित्तो यो परेहि अभेज्जो। -२।१५।३ ३२ निदरो होति निप्पापो, धम्मपीतिरसं पिवं । -२॥१५॥५ ३३ यथा माता पिता भाता, अछे वापि च जातका । गावो नो परमा मित्ता, यासु जायन्ति प्रोसधा ।। -~२।१९।१३ ___ ३४. तयो रोगा पुरे पासु , इच्छा अनसनं जरा। पसूनं च समारम्भा, अट्ठानवुतिमागमु ॥ -२।१६।२८ ३५ यथा नरो आपगं श्रोतरित्त्वा, महोदिक सलिल सीघसोत । सो बुरहमानो अनुसोतगामी, किं सो परे सक्खति तारयेतु॥ --२।२०१४ ___३६ विज्ञातसारानि सुभासितानि । -२।२१।६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy