SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ चौरासी सूक्ति त्रिवेणी १५ यो चत्तानं समुक्कसे, परं च मवजानति । निहीनो सेन मानेन, त जञा वसलो इति ॥ निहा --१७/१७ १६. न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो । कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो ।। -११७४२७ १७. न च खुद्द समाचरे किञ्चि, येन वि परे उपवदेय्यु। --१२।३ १८ सव्वे सत्ता भवन्तु सुखितत्ता। -१८।३ १६. न परो पर निकुव्वेथ, नातिमञ्ब्रेथ कत्थचिनं कञ्चि । -१८६ २०. मेत्त च सव्वलोकस्मि, मानस भावये अपरिमाणं। -१८ २१ सच्चं हवे सादुतरं रसान। -११०१२ २२ धम्मो सुचिण्णो सुखमावहाति । -१।१०।२ २३. पञआजीवि जीवितमाहु सेठें। -१।१०।२ २४. विरियेन दुक्खं अच्चेति, पचाय परिसुज्झति । -१1१०१४ २५. सद्धाय तरती अोध । -१।१०।४ २६ पतिरूपकारी धुरवा, उट्ठाता विन्दते धनं । -११०१७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy