SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६६ ] [ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा। ___सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १०२ इति श्रीशङ्कराचार्यविरचितममरुशतकं समाप्तिमगमत् । १८, ४३३० ऋतुसंहार आदि- प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः । सदावगाहक्षतवारिसंचयः ।। दिनांतरम्योऽयुपशांतमन्मथो। निदाघकालः समुपागतः प्रिये ।। १ अन्त- प्रालब्धचन्दनरसा: स्तनशक्तहाराः। कंदर्पदर्पशिथिलीकृतगात्रयष्ट्याः ।। मासे मधी मधुरकोमलभृगनादै र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ।। २४ इति श्रीविशेपकाव्ये श्रीकालिदासकृतौ ऋतुसंहारे वसन्तवर्णनो नाम षष्ठः सर्गः समाप्तः तत्समासो समाप्तोऽयं ग्रन्थः ।। । कुमारविहारशतक आदि- तेजः पुष्णातु पार्यो दुरितविजयि वः शाश्वतानन्दवीजं ।। संक्रान्तः सप्तरत्न्यां भुजगपतिफणाचक्रपर्यंकभाजि ।। कमांण्यष्टौ समन्तात्रिभुवन भवनोत्संगतानां जनानां । यश्चेत्तुं तुल्यकालं वहति निजतनुक्लृप्तसामान्यरूपाम् ॥ १ अन्त- पास्तां तावन्मनुष्यः प्रकृतिमलिनधीः शाश्वतालोकत्रा वक्त वकौश्चतुभिविधिरपि किमलं तस्य सौन्दर्यलक्ष्मीम् । स्त्रीणां शेषाभिलापः परमलयमयं स्थानमाप्तोऽपि यस्मिनास्थां श्रीपार्श्वनाथस्त्रिभुवनकुमुदारामचन्द्रश्चकार ॥ ११६ इति विहारशतकं समाप्तम् ॥छ।।छ।। कृष्णगणोद्देशदीपिका अन्त- शाके दृशश्चशके नभसि नभोमरिणदिने पष्च्याम् ।। ब्रजपतिसमनि राधाकृष्णगणोशदीपिकाऽदीपि ॥ ५६०२ ___धर्मशाभ्युदयम् - श्रादि- धीना नखेन्दवः कौमुदमेवयन्तु !! यत्रानमन्नाकिनरेन्द्रचक्रचूडारमगर्भप्रतिबिम्बमेणः ।। १ - ४१. ७७६४ ६५.
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy