SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [ २६५ हस्तलिखित ग्रन्थ सूची, भाग २-परिशिष्ट १ ]. - १५-काव्य नाटक चम्पू (१) .. २.. ४३७६ अध्यात्मरामायण सुन्दरकाण्ड सटीक ... आदि- श्रीमहादेव उवाच- शतयोजनविस्तीर्ण समुद्र मकरालयम् । लिलंघयिषुरानन्दसन्दाहो मारुतात्मजः ॥ १ अन्त- यत्पादपद्मयुगलं तुलसीदलाये स्संपूज्य विष्णुपदवीमतुलां प्रयान्ति ।। तेनैव किं पुनरसौ परिरब्धमूर्ती — रामेण वायुतनयः कृतपुण्यपुजः ॥ ६४ . इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे पंचमः सर्ग ।। . ३. ४५२० अध्यात्मरामायणसेतु . अन्त- इति श्रीमत्सकलराजविपदुद्धारणसमर्थेत्यादिविरुदावलीविराजमानस्य हिम्मति... वर्मणः पुत्रस्य श्रीरामवर्मणः कृतावध्यात्मरामायणसेतावुत्तरकाण्डे नवमः सर्गः ॥समाप्तः।। -- १०. ४३३१ अनर्घराघव . - आदि- ह्रीं पंचपरमेष्ठिभ्यो नमः ।। निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः। . कोकप्रीतिचकोरपारणपटुर्योतिष्मती लोचने । । . याम्यामर्धविवोधमुग्धमधुरश्रीरघनिद्रायतो। नाभीपल्लवपुण्डरीकमुकुलः कंब्बा: सपत्नीकृतः ॥१ अन्त- दृष्ट्वा तुष्यत्पुलत्यो जगति विजयते जानकीजानिरेकः । इति निष्क्रांताः सर्वे । इति दशग्रीवनिग्रहो नाम षष्ठाङ्कः समाप्तः । ..... १२. . ६४०२ . . . . अन्यापदेश शतक लिपिकर्ता-अभयराम दादूपंथी नागपुर लेभेऽयं शुभदो तपोभिरमलैः श्रीपद्मनाभात्सुतं । . . यद्दशो मिथिलाखिलावनितलालंकारचूड़ामणिः ॥ . तेनेदं मधुसूदनेन कविना विद्यावता निर्मितं, श्लोकानां शतकं मुदे सुकृतिनामन्यांपदेशाव्हयम् ।। १५ ४३२५ अमरुशतक सटिप्पण अन्त- प्रासादे सा दिशिदिशि च सा पृष्ठतः सा पुरः सा। ..' पर्यके सा पथि पथि च सा तद्वियोगातुरस्य ।।..
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy