SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ... हस्तलिखित ग्रन्थ-सूची, भाग-२, परिशिष्ट-१ ] . [ २९७ अन्त- अमजदथ विचिौक्यसूनोपचारैः प्रभुरिहहरिचन्द्राराधितो मोक्षलक्ष्मीम् ।। तदनु तदनुयायी प्राप पर्यन्तपूजो- . sपचितसुकृत राशिः स्वंपदं नाकिलोकः ।। १८५ इति महाकविश्रीहरिश्चंद्रविरचिते श्रीधर्मशाभ्युदये महाकाव्ये श्रीधर्मनाथनिर्वाणगमनो नाम एकविंशतितमः सर्गः पूर्णः । कविवंशवर्णनं तत्रैव मुक्ताफलस्थितिरलंकृतिषुप्रसिद्धस्तत्रादेव इति निर्मलमूर्तिरासीत् ॥ कायस्थ एव निरवद्यगुणग्रहस्स कोऽपियः कुलमशेषमलं चकार ॥ २ लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः । क्रीडावेश्मविलासवासवलभीभूषास्पदं सम्पदाम् ॥ शौचाचारविवेकविस्मयमहीप्राणप्रिया शूलिनःशर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ अर्हत्पदाम्भोरुहचंचरीकस्तयोः सुतः श्रीहरिचंद्र पासीत् ।। गुरुप्रसादादमला बभूवुः सारस्वते स्रोतसि यस्य वाचः ॥ ४ स कर्णपीयूषरसप्रवाहः रसध्वनरध्वनि सार्थवाहः ॥ श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त ।। ७ .... ६६. ४०६२ नलोदय टीका प्रादि- नत्त्वा हरिकमलशंखगदासिपाणि । लक्ष्मीनखांकविलसद्हृदयं दयाब्धिम् ।। वागीश्वरीमथ गुरूंश्च परापरेषां । टीका मनोरथकविः स्वधिया विधत्ते ।। १ नलोदयपदावोधाबुधाः खेदं विमुञ्चत । मनोरथकृतां टीकां शुद्धां सम्प्रति पश्यंत ।। २ अन्त- नलोदयमहाकाव्यटीका विबुधचंद्रिका । आचन्द्रतारकं यावद्भूयादानन्दवद्धिनी ।। ३ एकेन यमकालापो निस्तरीतुं सुदुःशकः। . तस्मात्सन्तो दयावन्तः स्निह्यन्तु मयि निर्भराः ।। ३ ' इति श्रीमन्मनोरथविरचितायां विबुधचन्द्रिकायां नलोदयमहाकाव्यटीकायां चतुर्थ प्राश्वासः ।। ४ ।। समाप्तः ।।
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy