SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८४ ] [ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर अन्त- धर्माधिकारिरामस्य निर्ममे तनुजः कृती। . निबंधान् वीक्ष्य निर्व[रबध्नाद् गोविंदो रत्नसंग्रहम् ।। इति श्रीधर्माधिकारिपण्डितरामसुतश्रीमद्गोविंदपंडितकृती ज्यौतिषरत्नसंग्रहः समाप्तः । : ८८. ४५३३ शांखशास्त्र . आदि- स्वयम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे । चातुर्वर्ण्यहितार्थाय शंखः शास्त्रमकल्पयत् ।। १ अन्त- शंखप्रोक्तमिदं शास्त्र योऽधीते द्विजपुङ्गवः । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ।। इति शांखे धर्मशास्त्रेऽष्टादशोऽध्यायः । ८६. ४४४७ शांखायनसूत्र भाष्य ____ आदि- ॐ श्रीऋग्वेदमूर्तये नमः । ओम् । पुरुषस्य बुद्धिपूर्वकारिणोऽभ्युदयनिःश्रेयस-, मुपादित्सितं तच्च विशिष्टक्रियासाध्यं, सा च वैदिकी क्रिया नान्या, या काचित् कुत एतत् इत्यादि। अन्त- शांखायनकसूत्रस्य समं शिष्यहितेच्छया । वरदत्तसुतो भाष्यमानत्तीयोऽकरोन्नवम् ।। इति शांखायनसूत्रभाष्येऽष्टमोध्यायः समाप्तः। .. ६-पुराणकथामाहात्म्यादि से ३८ तक। ७७. ४२३० ' .. . भागवत १. भागवत द्वादशस्कन्ध के १२ व १३वें अध्याय पर २. नारायणकवच पृ० ३६ से ५६ तक ३. सप्तश्लोकी गीता पृ० ५७ से ६० तक ४. चतुश्श्लोकी गीता पृ० ६१ से ६३ , ५. एकश्लोकीरामायण पृ० ६४ से ६५ ,, ६. भारतसावित्री . पृ० ६५ से ६७ ,, . . ७. रामरक्षाकवच पृ० ६८ से ८१ . ८. रामाष्टोत्तरनामस्तोत्र पृ० ८२ से ६६ , . (पद्मपुराणांतर्ग) ६. नारदगीता पृ० १०० से १०१ तक, और १०. इन्द्राक्षीस्तोत्र पृ० १०२ से ११३ तक हैं । , ...
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy