________________
हस्तलिखित ग्रन्थसूची, भाग २- परिशिष्ट १ ]
६७.
६४८५
भागवत कम सन्दर्भटीका
अन्त- इति कलियुगपावनस्वभजन विभजन प्रयोजनावतारश्रीश्रीभगवच्चैतन्यदेवचररणानुचरणाचार- विश्ववैष्णवराजसभाजनभजन रूपसनातनानुशासनभारती गर्भे क्रमसंदर्भी नाम सप्तमः सन्दर्भः, समाप्तश्चायं भागवतसन्दर्भः ।
१३३. ६४८८
२.
२३.
भागवतसन्दर्भे तत्त्व सन्दर्भः प्रथमः
आदि- जयतां मथुराभूमौ श्रीलरूपसनातनी ।
यी विलेखयतस्तत्वं ज्ञापिको पुस्तकामिमाम् || ३ कोऽपि तद्बान्धव भट्टो दक्षिणद्विजवंशजः । विविच्प्राप्य लिखद्ग्रन्थं लिखितावृद्धवैष्णवः ॥ ४ तस्याद्यं ग्रन्थमालेख्यं क्रान्तव्युत्क्रान्तखण्डितम् । पर्यालोच्या पर्य्यायं कृत्वा लिखति जीवकः ।। ५
आदि- शतानीक उवाच --
७- वेदान्त
४५६४
श्रन्तःकरणबोध सविवृतिक
श्रन्त- पितृपादाब्जपरागधनिना मया श्रीवल्लभेन रचिता वि (वि) वृति: पूर्णतामगात् ।
४२४४
अनुस्मृति
ॐ महातेजो महाप्राज्ञ सर्वशास्त्रविशारद । अक्षीणकर्मबंधस्तु पुरुषो द्विजसत्तम ॥ १
अन्त- ननु घ्यायति यो देही कथयामि च तत्सुखम् । सर्वबन्धविनिर्मुक्तः परं पदमवाप्नुयात् ॥ ७३
इति श्रीमहाभारते विष्णुधर्मोत्तरे अनुस्मृतिः सम्पूर्णा । श्रात्मवोध सटीक
[ २८५ .
४१४१
श्रादि - टीका - शतमखपूजितपादं शतपथमनसाप्यगोचराकारम् । विकसज्जलरुहनेत्र (त्रं) उमाछायाङ्कमाश्रयं शम्भुम् ॥ १ मूल- तपोभि[:] क्षीण [य] माना [णा ] नां शान्तानां वीतरागिरणाम् । मुमुक्षूणामपेक्षोयमात्मवोधो विधीयते ॥ १
अन्त- दिग्देशकालाद्यनपेक्षसर्वगं शीतादिहन्नित्यसुखं निरञ्जनम् ॥
श्रीभागवत संदर्भे
यः स्वात्मतीर्थं भजते विनिः क्रियः यः सर्ववित् सर्वगतोऽमृतो भवेत् ॥ ६७
1