SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ हस्तलिखित ग्रन्थ सूची, भाग २-परिशिष्ट १ ] [ २८३ अन्त- निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । . त्रिकालसंध्याकरणात्तत्सर्वं प्रविणश्यति ।। ४४४६ मदनपारिजात आदि- प्रवालादिप्रस्थद्युतिनिचयपर्यायवपुषे नमो विघ्नश्रेणीविघटनवरिष्ठाय महसे । जगत्प्रादुर्भावस्थितिलयनिरायासरचनाविनोदासक्ताय प्रणतिफलसिद्धिप्रतिभुवे ॥ १ सोऽयं कौशिकवंशभूषणमणिश्रीभट्टविश्वेश्वरो । वेदस्मार्तमते नयेच सय (प) दे वाक्ये कृती वद्धते ।। २ अन्त- “मतिर्येषां शास्त्रे प्रकृतिरमणीया व्यवहृतिः परा शीलं श्लाघ्यं जगति ऋजवस्ते कतिपये । चिरं चित्ते तेषां मुकुरतलभूते स्थितिमिया दियं व्यासारण्यप्रवरमुनिशिष्यस्य भक्ति रिति ॥" इति पण्डितपारिजातकहरिमल्लेत्यादिविरुदराजीविराजमानस्य श्रीमदनपालस्य निवन्धे मदनपारिजताभिधाने नवमः स्तवक: समाप्तः । . : ५९. ४४४४ महावतभाष्य आदि- मधुसूदनं गुरुं वन्दे देवमातं त्रयीविदम् । कृष्णं विनायकं रामं हरिरामं हलायुधम् ॥ १ सप्त चैतान्गुरून्नत्वा तेषां वै पादपांसवः ।। भाष्यं महाव्रतस्याहं कुर्वे गोविंदसंज्ञकः ।। २ अन्त- चातुर्विंशकान् पुच्छानीत्पुच्छसंस्थे चातुर्विंशकानीत्यादिद्विरभ्यास्तेध्यायपरि समाप्त्यर्थः ।। इति शांखायनसूत्रभाष्येऽष्टादशोऽध्यायः ।। . ६२. ४५१६ . मानवधर्मशास्त्रसंहिता आदि- स्वयम्भुवे नमस्कृत्य ब्रह्मणेऽमिततेजसे । मनुप्रणीतान् विविधान् धर्मान् वक्ष्यामि शाश्वतान् ।। १ । अन्त- इत्येतन्मानवं शास्त्रं भृगुप्रोक्त पठन् द्विजः । भवस्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ।। १२६ . . इति श्रीमानवे धर्मशास्त्र भृगुप्रोक्तायां संहितायां द्वादशोऽध्यायः । ४३५० रत्नसंग्रह आदि- नत्वा रामं घनश्यामं शारदां च महेश्वरम् । बालबोधाय गोविंदः कुरुते रत्नसंग्रहम् ॥ १
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy