SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ .. २८२ ] [ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर २४. ४३५१ कालनिर्णयसिद्धांत सटीक __ आदि- प्रणम्यकरदं देवं, शारदां. गुरुमेव च । कालनिर्णयसिद्धान्तं व्याकुर्वे विशदोक्तितः ॥ १. . . अन्त- एतादृशे समये भुजनगरे द्विवेदिअग्निहोत्रिश्रीजयरामजेन रघुरामेण ग्रन्थस्येयं व्याख्या वुद्ध्या मनीषया कृतेति । इति द्विवेद्यग्निहोत्रिश्रीजयरामसुतरघुरामविरचितो निर्णय सिद्धांतः सटीक: समाप्तिमगमत् ।. २५. ६२४६ __कृत्यरत्नावलि - रचनाकाल- भूतशून्य ऋषिचन्द्र मिते (१७०५ वि०) माघकृष्ण गहरी रविवारे । ग्रन्यपूर्तिमकरोत् किल रामः श्रीरमापतिसमर्पणबुद्ध्या ॥ .. प्रति पर पुस्तकके स्वामीका पश्चाल्लेख इस प्रकार है "श्रीवीसलनगरवास्तव्यनागरज्ञातीयत्रिपाठीकालात्मजग्रहलासनुहरनाथतदात्मज भा. प्रा. तत्सूनुत्रि० त्रिविक्रम तदात्मज त्रि० मोहनसूनु त्रि० प्राणनाथात्मजबालकृष्णस्येदं पुस्तकम् । श्रावण शुक्लकादश्याम् गुरौ संवत् १७५६ ।" ३२. ४१२६ ____ आदि- सा द्विविधा शुक्ला कृष्णा च । तत्र एकैककलावृद्धयवच्छिन्नः कालः शुक्लतिथि: तत्क्षयावच्छिन्नः कालः कृष्ण तिथिः ।। अन्त- योऽनन्तदेवकृतमंथनसन्निवन्ध क्षीराधिजोथ कमलापतिना धृतो यः ॥ नित्ये निजे हृदि सतां प्रमुदे तु तस्य तिथ्याख्यदीधितिरियं स्मृतिकौस्तुभस्य ॥ इति तिथिनिर्णयः समाप्तः । ४०. ४६८४ दानवाक्यसमुच्चय आदि- पुराणश्रुतिवाक्यानि परामृश्य बुधैः सह । . पुरुषोत्तमेन क्रियते दानवाक्यसमुच्चयः ।। ४३. ४६०५ ': धानतपद्धति अादि- धानत इति भविष्योक्तेः । जातः कंसब(व)घार्थायेत्यस्य परभागोऽत्र न संगृहीतः । _ अन्त- ऋक्षादिभिर्भाव्यमिति तच्चेणादिकमनुकर्तव्यमित्यर्थः ।। ४३ ।। इति समाप्तम । ४६. ४१८४ .. प्रायश्चित्तमयूख . श्रादि- नमामि भास्वत्पदपंकजंतच्छीनीलकंठोऽहमथ प्रकुर्वे । .. .. स्मृत्योपदेशान् गुरुशंकरस्य विनिर्णयं पापविशुद्धिहेतुम् ॥ १ तिथिनिर्णय
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy