SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ नि० ६६८ ] वस्तुद्वारम् । तस्सागमसुत्तत्थोबलद्धिसारं ति गहितपेयाला । इहपरलोगगतोभयफलभावातो फलवति त्ति ॥३६०७॥ भरणित्वरणसमत्था इत्यादि । कज्जं भरो त्ति गुरुअं इत्यादि । तस्सागम० इत्यादि । भर इति गुरुकार्थं दुर्णिर्वहत्वाद भर इव भरः, तन्निस्तरण - समर्था - तस्य कार्यस्यान्तमयत्नेन गच्छतीति । त्रयो वर्गास्त्रिवर्गमिति, त्रिवर्गा लोकरूढाः - धर्मार्थकामाः, तदर्ज नपरोपायनिबन्धनं सूत्रम्, तस्य व्याख्यानमर्थः, 'पेयालं' प्रमाणं सारः । ससू (त्रः) अर्थों गृहीतो यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला । अथवा त्रिवर्गः अधस्तिर्यगूर्ध्वलोकाः, तत्प्ररूपक आगम: सूत्रम्, तस्यार्थः, तयोर्गृहीतः [सारो यया सा गृहीत ] सारा । उभयलोक फलवती – विशुद्धगतिप्रापणात् फलवती ॥ ३६०५-७॥ तस्या उदाहरणानि पूर्ववत् - णिमित अत्थसत्ये य लेहें गणिते य कूब अस्से य । गद्दभ लक्खण गंठी अगते गणिया य रहिए य ॥ ३६०८ || सीता साडी दीहं च तणं अवसव्वगं च कचस्स । णिव्वोतए य गोणे घोडयपडणं च रुक्खाओ || ३६०९ ॥ दारं । णिमित अत्थसत् य । सीता साडीत्यादि ॥ ३६०८-९॥ अथ कर्मजा बुद्धिराख्यायते— ७१५ · जो णिच्चं वावारो तं कम्मं होइ सिप्पमितरं वा । जा तदनुसारतो होति जा य कालेण बहु [२३७ - द्वि० ] एणे ॥ ३६१० ॥ जो णिच्च वावारो इत्यादि । नित्यव्यापारः कर्म, कादाचित् (कं) कर्म शिल्पम् । या कर्म कुर्वतः - तदनुसारादतिशयबुद्धिस्तद्विषयोपजायते - कर्माभ्यासात् बहुना कालेन सा कर्मजा ॥ ३६१० ॥ तस्या लक्षणसूत्रम् - उवयोगदिवसारा कम्मप संगपरिघोलण विसाला | साधुकारफलवती कम्मसमुत्था हवति बुद्धी ||६६८।३६११॥ उवयोगोऽभिणिवेसो मणसो सारो य कम्मसन्भावो । कम्मे णिच्च भासो कम्मपसंगो ति सत्ती वा ।। ३६१२|| १ आवश्यकचूर्ण्य मुद्रितः नि ( पृ० ५५३-५५६) उदाहरणानि द्रष्टव्यानि । २ याला जे त । ३ हि तप्पभवो । को वृ०मु०पृ० ८५३ गा० ३६३२ । ९०
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy