SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ७१४ विशेषावश्यकभाष्ये [नि० ६६७भरध सिल मेण्ढ कुक्कुड तिल वालुअ हत्थि अगड वणसंडे । परमण्ण पत्त णेण्डिय खाडहिला पंच पितरो य ॥३६०१॥ भरध सिल पणित रुक्खे खुड्डग पड सरड काक उच्चारे । गय घैयण गोल खंभे खुड्डग मग्गिस्थि पति पुत्ते ॥३६०२ ॥ मधुसित्थ मुदियके य णाणए भिक्खु चेडयणिधाणे । सिक्खा य अत्थसत्थे इच्छाये महं सतसहस्से ॥३६०३॥ दारं । भरध सिल पणित इत्यादि । तथा भरह सिल मेण्ढ कुक्कुड इत्यादि । आवश्यकचूर्ध्यामेतान्युदाहरणानि विस्तरेण ज्ञातव्यानि ॥३६०१-४॥ अथ वैनयिकी बुद्धिाख्यायते-विनय(यः) प्रयोजनमस्या विनयप्रधाना वा वैनयिकी। स विनयःविणयो गुरुयणसेवा सत्थं व गुरूवदेसियं तत्तो । जा तदणुसारतो वा संजा[२३७-०]यति चिंतयंतस्स ॥३६०४॥ विणयो गुरुयणसेवा इत्यादि। गुरुशुश्रषा विनयः, गुरूपदिष्टशास्त्रं वा विनयः, या तदनुसारा चिन्तयतः उपजायते सा वैनयिकी ॥३६०४॥ तस्याः लक्षणसूत्रम्भरणित्थरणसमत्था तिवग्गमुत्तत्थगहितपेयाला । उभयोलोगफलवती विणयसमुत्था हवति बुद्धी ॥६६७॥३६०५॥ कज्ज भरो त्ति गुरु णित्थरणं जं तदंतगमणं तु । धम्मातयो तिवग्गो अधवा लोगादयो तिण्णि ॥३६०६॥ १ पायस अतिया पत्ते खा को दी हा म । २ अयं शब्दः छगलियालिडीरूपमर्थ सूचयति। हरिभद्रवृत्तौ पृ. ४१७ प्र० 'लेडियाओं' पदं न्यस्तम् , मलयगिरिवृत्तौ च 'छगलियालिंडीतो' पदं दर्शितम् । छगलियालिंडी नाम छागिकाया उच्चारः भाषायाम् 'लिंडी' इति पदेन प्रसिद्धः। अत्र मुलगाथायाम क्वचित् पाठान्तररूपं 'णेण्डिय' इति पदं तत् ण-लयोरमेदात 'लेण्डिया-लिंडी-अर्थस्य सूचकम् । ३ खेड्डुअ जे त ।"खुड्डगं नाम अगुलीयकरत्नम् मलय. वृ. मु. पृ. ५१९ प्र.। ५ घयणो नाम विविधरूपकरणशीलो भाण्डः। ६ इयम् अनन्तरमेव ३६.१ अवान्विता निर्दिष्टा गाथा लिखित पुस्तके ३६०२ गाथाया अनन्तरं लिपिकारेण असावधानतया द्विलिखिता परन्तु वृत्तिकारोऽपि नैनां द्विः निर्दिशति तथा हरिभद्रवृ. मलयगिरि वृ० अपि नैषा द्विनिर्दिष्टा अतः निष्प्रयोजनवाद अत्र अस्माभिरपि म स्वीकृता । ७ के पणए - मिक्खू व चे म। ८ मावश्यकचूा मुद्रितानि (पृ० ५४४-५५२) उदाहरणानि द्रष्टव्यानि ।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy