SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [ नि० ६६९ उवयोगदिवसारा इत्यादि । उवयोगोऽभिणिवेसो । उपयोजनमुपयोगःकर्मणि तस्मिन् मनसोऽभिनिवेशः, सारस्तस्य कर्मणः सद्भावः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोग दृष्टसारा - अभिनिवेशोपलब्ध कर्मसद्भावा । प्रसङ्गोऽभ्यासः तच्छतिर्वा ॥ ३६११-१२॥ १६ परिघोलणं त्रियारो विण्णासो वा तघेण्णधा बहुधा । साधु कतं सुट्टत्तिय साधुक्कारो पसंसति ॥३६१३॥ परिघोलणं विया इत्यादि । परिघोलनं विचारः तस्य विन्यासो वा । वहुधा तेन परिघोलनेन विशाला विस्तीर्णा, साधु कृतं 'सुष्ठु कृतम्' इति वा प्रशंसा साधुकारः, तेन फलवती कर्मजा बुद्धिः ॥३६१३॥ अथवा उवयोगदिवसार त्ति अन्यथा व्याख्यायते— चित्तो योगदाणा हि दिट्ठसार चिट्ठिपरमत्था | कम्मप्पसंगपरिघोलणेहि' विउला विसाल चि ॥ ३६१४॥ चित्तोयोगदाणा हीत्यादि । अथवा उपयोगो ज्ञानमेव चित्तस्स (स्य) चावहितत्वम् - कर्मणि प्रणिधानमित्यर्थः । तत्कर्मणि चित्तप्रणिधाना । दृष्टः सारः सपरमार्थों यया सा उपयोगदृष्टसारा । प्रसङ्ग परिघोलने व्याख्यातार्थे । विपुला विशालाअनेकार्थविषया ॥ ३६१४॥ साधु ति बहुजणातो नियतं च फलं ति तप्फलवती सा । तेण व सेसं पि फलं तीसे तप्फलवती तो सा || ३६१५|| साधु बहुजणातो - इत्यादि । 'साधु साधु' इति बहुजनप्रशस्ता । भूम- निन्दा - प्रशंसासु मत्वर्थीय इति बहुना प्रशस्तेन च फलेन च युक्ता इति फलवती । साधुकारेण ता (वा) शेषफलं यस्याः सा फलवती ॥ ३६१५॥ तस्या उदाहरणानि पूर्ववत् हेरणिए करिए कोलिय दोए य मुत्ति घत पवए । Forte वढी पूर्विय घड चित्तकारे अ ॥ ६६९ ॥ ३६१६॥ दारं । १ तद को । २ हि सुवियार वित्थिण्णा ॥ को वृ० मुद्रित पृ० ८५३ गा० ३६३४ । ३ विहितो संसु कथं साहुकारभो अहवा । सेसं पि फलं तेण उ तीसे को वृ० मु० पृ० ८५३ गा० ३६३५. । ४ आवश्यकचूर्ष्या मुद्रिनानि ( पृ० ५५६-५५७) उदाहरणानि ज्ञेयानि । ५ डोवे -दीदा म । ६ ब्याग को दी हा, उन्नाग म। ७° दी।
SR No.010604
Book TitleVisesavasyakabhasya Part 3
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Bechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy