SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ KK दशकण्ठवधम् ( १७ ) विपर्ययममायन्ति भूतभौतिकभूतयः । धान्यधान्य इवाजस्र पूर्यमाणाः पुनः पुनः || १४७ || विपर्ययेति । यत्ति यान्ति । इण गतौ । धान्यधान्य धान्यकुम्भ्य ॥ १४७॥ प्रतिक्षणनिपर्यासवाहिना निहतात्मना । जगद्भ्रमेण के नाम मतिमन्तो न मोहिताः || १४८ ॥ प्रतिक्षणेति । निहतात्मना अध पातितात्मना ॥१४८॥ क्षण निपत् क्षण सपत् क्षण जन्म क्षणं मृतिः । विलक्षण प्रवाहेऽस्मिन् मुने ! किमिव न क्षणम् ॥१४६॥ क्षणमिति । क्षरणमित्यत्यन्तसंयोगे द्वितीया । अहो । सर्वं नश्वरमिति भाव ॥१४६॥ घटस्य पटता दृष्टा पटस्यापि घटात्मता । तन्न यन्न विपर्यासि दृश्यते रोदसी नौ ॥ १५० ॥ घटस्येति । घटस्य विशीर्णस्य क्षेत्रे कार्पासपरिणामेन पटता दृष्टा - इत्यर्थ । एव पटस्यापि परिणामवशेन घटता समुन्नेया ॥ १५०॥ इतान्यदितवान्यद्वस्त्वेव विदधद् विधिः । क्रीडन् शिशुरिवैकान्त न खेद प्रतिपद्यते ॥ १५१ ॥ ॥ इति सर्वभागातिविपर्यासः || इतश्चेति । यदेकत्र ततोऽन्यत्र विलक्षणमिति भाव ॥ १५१ ॥ ॥ इति सर्वभावाविरत विपर्यास ॥ ( 25 ) क्लिष्ट मानसकोर के | इति मे दोष उत्पद्यन्ते न भोगाशा मृगतृष्णा इन हृदे ॥ १५२ ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy