SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक इतीति । इति हेतुप्रकरणप्रकाशादिसमाप्तिषु-इत्यमर । मे मम रामस्य । दोषदृष्ट यव सर्वत्रासमञ्जस्यपर्यालोचनेनैव ॥१५२॥ जन्मानलिवरत्रायामिन्द्रियग्रन्थयो दृढाः । निपुण येन मुच्यन्ते जित तेन महात्मना ॥१५३॥ जन्मेति । नत्री वीं वरत्रा स्यात्-इत्यमर । मुच्यन्ते भिद्यन्ते । जितमिति भावे क्त ॥१५३॥ इदानी स्वच्छया बुद्ध्या चित्त चेन चिकित्स्यते । पुनरेतचिकित्साया ब्रह्मन्नवसरः कदा ॥१५४॥ इदानीमिति । चिकित्स्यते नैरुज्यीक्रियते। कित निवासे रोगापनयने च ॥१५४॥ वासनाजालजटिला दुःखसकटसकुला । निपातोत्पातभूयिष्ठा भीमा ह्यज्ञानताटगी ॥१५॥ वासनेति । सकट ना तु सबाध -इत्यमर ॥१५५।। आयुर्घायुविघट्टिताभ्रपटलीलम्बाम्बुमद् भङ्ग र भोगा मेघपितानमध्यविलसन्मौदामिनीचश्चलाः । लोला यौवनलालना जलरयोहल्ला इति व्यामृशन् मुद्रामेप दृढामकार्षमधुना चित्त चिर शान्तये ॥१५६।। ॥ इति सकलपदार्थानास्था ॥ आयुरिति । उद्घल्ला वारिवेगवदुद्भटा इत्यर्थ । विषयविरतिलक्षणा मुद्रा सनिवेशविशेषम् । अकार्ष व्यधाम् ॥१५६।। ॥ इति सकलपदार्थानास्था । इदानी परितापमुपसहरन् प्रयोजन दर्शयति प्रयोजन तु-'यमर्थमविकृत्य प्रवर्तते तत् प्रयोजनम्' (१११।२४) इत्यक्षपाद ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy