SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक मनोहरेति । विषद्रुम कारस्करो वृक्ष । मूर्छना मूर्छा ॥१४३।। कास्ता दृशो यासु न सन्ति दोषाः कास्ता दिशो यासु न दुःखदाहः । कास्ताः प्रजा यासु न भङ्ग रत्व कास्ताः क्रिया यासु न नाम माया ॥१४४॥ कास्ता इति । दृश दृष्टय । वैषयिकज्ञानानीत्यर्थ । दु खदाह सुख सचाराभाव । भङ्ग रत्व नश्वरभाव । माया अनाश्वास ॥१४४।। सर्वत्र पाषाणमया महीनाः मृदा मही दारुभिरेव वृक्षाः । मासर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारशून्यम् ॥१४॥ सर्वत्रेति । प्रकृत्यादिभ्य उपसख्यानम् । इत्यभेदे तृतीया । पौरुषबद्ध भावा पुरुषार्थाहकृता । किमपि विकारशून्यम् अपूर्व दृश्य नास्ति । वाचारम्भण विकारो नामधेयमिति तात्पर्यम् ।।१४।। जनः कामारूढो विविधकुकलाकल्पनपर स्ततोऽन्यो दुष्प्रापो जगति सुजनोऽनघचरितः । क्रिया क्लेशावेशा विधुरपिधुरा लौकिककथा ___ न जाने नेतव्या कथमिव दशा जीवनमयी ॥१४६॥ ॥ इति निःश्रयसपिरोधिभागानित्यता ॥ जन इति । कामारूढ स्वार्थपरायण । अनर्घचरित अमूल्यचारित्र । लौकिककथा लोकयात्रा । कथमिव कया चर्यया । अहो । दु ख दु खमिति भाव । शिखरिणी छन्द ॥१४॥ ॥ इति नि श्रेयसविरोधिभावानित्यता ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy