SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ පුදි दशक्ण्ठवधम् 'विद्यायामन्तरे वर्तमाना -१ ( मुड० उ० ०/८/६ ) इति । गीतासु च(२।४३ ) इति च । प्राञ्चस्तु — नरमेषा इत्यादि बहु 'कामात्मान स्वर्गरता व्याचक्षते || १३ || इतस्ततपता समानस के निबद्धभावा । मेलाममासङ्गसमा जनाना कलत्रमित्रव्यवहारखेला ॥१४०॥ इतस्तत इति । इतस्तत इत्यव्यय यत्रतत्रार्थे । मेला - मेल के समौ - इति मेदिनी । क्रीडा खेला च कूर्दनम् - इत्यमर ॥१४०॥ प्रदीपहेतिष्विव भूरिभुक्तदशास्पतिस्नेहनिबन्धनीषु । ॥१४२॥ ससारदोलासु चलाचलासु न ज्ञायते मर्म विमोहिनीषु ॥ १४१ ॥ प्रदीपेति । ति शिखा स्त्रियाम् - इत्यमर | दशावस्था दीपवर्त्यो - इति मेदिनी । स्नेह स्यात् पु सि तैलादिरसद्रव्ये च सौहृदे - इति मेदिनी ॥ १४१ ॥ ससारसरम्भकुचक्रिकेय प्रावृट्पयोबुबुद्भङ्ग, रापि । साववानस्य विचारणासु चिरस्थिरप्रत्ययमातनोति ॥ १४२॥ ससारेति । चिरस्थिरप्रत्यय स्थायिज्ञानम् | असावधानस्य चलचित्तस्य मनोहरस्याप्यतिदोषवृत्त े - रन्तर्विनाशाय समुत्थितस्य । विषद्रमस्येव जनस्य सङ्ग्रा दासाद्यते सप्रति मूर्धनैन ॥१४३॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy