SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ दशकण्ठबधम् द्विषन्त इति । द्विषन्त अमित्रा । द्विष अप्रीतौ । 'द्विपोऽमित्रे' (पा सू० ३।२।१३१ ) इति शतृ । रज गुणेषु मध्यम पासुच । श्रवस्तुनि प्रतिषिद्ध पदार्थे ॥१२४॥ ८२ ज्वलतीन जरा देहे वहतीव स्पृहा हृदि । मनो विलुठतीवान्तमुदिता करुणापि नो ॥ १२५ ॥ ज्वलतीति । ज्वलति त्वरते। वहति एधते । विलुठति प्रक्रमते । मुदिता करुणापि वृत्ति । नोदेतीति तात्पर्यम् । 'मैत्री करुणा मुदितो- पेक्षारणा सुख दुस पुण्यापुण्यविषयाणा भावनातश्चित्तप्रसादनम् ' ( यो० द० १।३३ ) इति योगसूत्रम् ॥। १२५ ।। सुलभो दुर्जनाश्लेषो दुर्लभः सज्जनाश्रयः । अहकारकरातोद्य' नृत्यते ह्यभ्यसूयया ॥ १२६ ॥ सुलभ इति । अहकारकरे श्रतोद्य वादित्र यस्मिन् कर्मणि । नृत्य इति भावे लट् ॥१२६|| अनुरक्ताङ्गनालोललोचनालोकरञ्जितम् । मानसीकतु विदुषापि न शक्यते ॥ १२७॥ I अनुरक्त ेति । वैषयिको रागो दुष्परिहर इति तात्पर्यम् ॥१२७॥ परोपकारकारिया परार्तिपरितप्तया । स्वात्मशीतलया बुद्धया बुद्धो विद्वस्यते परम् ॥ १२८॥ I परोपकारेति । बुद्ध इति 'मतिबुद्धिपूजार्थेभ्यश्च' ( पा० सू० ३।२।१८८ ) इति वर्तमाने । विद्वानिवाचरतीति विद्वस्यते । क्यड् ॥१२८|| 1 भूयो भूयोऽपि भूयासो दुराशापाशसदिताः । दोषगुल्म सारङ्गा विशीर्णा जन्मजङ्गले ॥ १२६ ॥ भूय इति । भूय इति पुनरर्थेऽव्ययम् । जङ्गल काननम् ||१२६|
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy