SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक अद्योत्सवोऽयमृतुरेष तथेह यात्रा ते बान्धवाः सुखमिद सविशेषभोगम् । इत्थ वृथैर कलयन् सुविकल्पजाल मालोलकोमलमतिर्गलति प्रकामम् ॥१३०॥ ॥ इति दैवदुर्मिलास ॥ अद्यति । आलोला दोलायमाना, कोमला सुकुमारा । विवेकाक्षमेति यावत् मतिर्यस्य तादृक् । गलति विशीयते ॥१३०॥ ॥ इति दैवदुर्विलास ॥ (१६) पर्यायसक्रान्तरवीन्दुरत्न दीपप्रकाशोऽपि जगद्विलासे । न लक्ष्यते क्वापि तदर्थजात येनातिविश्रान्तिमुपैति चेतः ॥१३१॥ पर्यायेति । पर्याय अहोरात्रविभाग । रवीन्दू एव रत्नदीपौ । अर्थो वस्तुविशेष परमार्थतत्त्व च ॥१३१॥ बाल्ये गते कल्पितकेलिलोले मनोमृगे दारदरीषु जीर्णे । काये जराजर्जरता प्रयाते विदूयते केवलमेव मन्दः ॥१३२॥ बाल्य इति । मन्द इति कर्त्तव्यताविचारमूढ ॥१३२॥ जरातुषारव्यथिता शरीर सरोजिनी वीतरसामवेत्य । विनिःसृते जीवितचञ्चरीके जनस्य संसारसरोऽनसन्नम् ॥१३३॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy