SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ दशकण्ठववम् निष्पगिति । विष्वक् समन्तत । भूमिकाम् रूपान्तरम् | भूमिका रचनाया स्यान्मूर्त्यतरपरिग्रहे - इति विश्व ॥ ११३ ॥ το नृत्यन्नितान्तरागीव नियत्या प्रियया समम् । लक्ष्यश्चित्रपद क्रामन् भावे भावे रस वहन् ||११४॥ नृत्यन्निति । नियति कृतस्य कर्मण फलावश्यभावनियम । चित्रपद विचित्रचरणयासम् इति क्रियाविशेषणम् । भाव पदार्थ स्थायिभावश्च । लक्ष्यो दृश्य ॥१९४॥ अन्तरेण क्रियामस्य स्वपरिस्पन्दलक्ष्मण । नान्यदालच्यते रूप न कर्म न समीहितम् ॥ ११५ ॥ अन्तरेणेति । अन्तरेण विना | स्वपरिस्पन्द एव लक्ष्म चिन्ह यस्य स तस्य ॥ २१५|| तारकासुमनोनद्धव्योमकुन्तलपक्षकम् । दीप्तिमासलमार्तण्डचन्द्रमण्डलकुण्डलम् ॥११६॥ लोकालोकाचले शिवाचाल क्षुद्रघण्टिकम् | इतस्ततो रणद्भीमविद्युद्वलयकङ्कणम् ॥११७॥ अनिलान्दोलनोद्ध तपुष्करावर्तचेलकम् । तुभ्यत्क्षोणिघनाघातभग्नशेषफणागणम् ॥ ११८ ॥ तददोऽन्योन्य सघर्षोद्रेकदीर्णदिगन्तरम् । सर्त पर्तनारब्ध दिव्यस्त्रीपु सताण्डवम् ॥ ११६॥ ( चक्कलकम् ) ॥ इति कृतान्तविलसितम् ॥ तारकेत्यादि । तारका एव सुमनस पुष्पाणि, व्योम एव कुन्तलपक्षक चिकुरबन्ध । मार्तण्ड चन्द्रमण्डले एव कुण्डले । अचलश्रेणि एव क्षुद्रघटिका । विद्युद्वलयमेव कङ्कण करभूषणम् । पुष्करावर्ताख्यमेघ एव चेलकम् । चुभ्यन्त्या क्षोण्या घनाघातेन भग्न शेषफणागण यस्मिंस्तत् । तदद स्त्रीपु स
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy