SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक चारयश्चारहस्तेन कोणेष्वादित्यदीपकम् । कालो लोकलये कुत्र किमस्तीति पिलोकते ॥ १०६॥ चारयन्निति । चार चारणम् । गतिरित्यर्थ । स एव हस्त । कोणेषु अन्तरालेषु ॥ १०६॥ भज्यते नावभग्नोऽपि दग्धोऽपि नहि दद्यते । दृश्यते नापि दृश्योऽपि कालो मायाविदेशिकः ॥ ११०॥ || इति कालापवादः ॥ भज्यतइति । मायावी मायी । देशिक उपदेष्टा । धारय ॥११०॥ ७६ तत कर्म ॥ इति कालापवाद ॥ ( १३ ) अस्योड्डामरचेष्टस्य दिष्टस्य क्रूरकर्मणा । अजातमिव भूत च भावि चेद चराचरम् ॥१११॥ अस्येति । उड्डामरा उद्भटा, चेष्टा लीला, यस्य स तस्य । दिष्टस्य कालस्य ॥१९१॥ अस्य विश्वंभरा पात्र पारावाराः परिस्र ुताः । अवदशाः ककुब्नागा ब्रह्माण्ड पानमण्डपम् ॥ ११२ ॥ ॥ इति कालविलासः || ( १४ ) विष्वग् विश्वेषु निदधत्काल स्वस्य करालताम् । कृतान्तरूपता धचे शैलूष इव भूमिकाम् ॥ ११३ ॥ अस्येति । परिस्रुता मदिरा । अवदशा पानरुचिजनकभक्षणानि । ककुब्नागा दिग्गजा ॥११२॥ ॥ इति कालविलास ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy