SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [जंबुद्दीवपण्णत्ती णुप्पियाणं इड्डी एवं चेव जाव अभिसमण्णागए, तं खामेमु णं देवाणुप्पिया ! खमंत णं देवाणुप्पिया ! खंतुमरहंति णं देवाणुप्पिया ! णाइ भुजो २ एवंकरणयाएत्तिक पंजलिउडा पायवडिया भरहं रायं सरणं उविंति। तए णं से भरहे राया तेसिं आवाडचिलायाणं अग्गाइं वराइं रयणाइं पडिच्छइ २ त्ता ते आवाड चिलाए एवं वयासी-गच्छह णं भो तुब्भे ममं बाहुच्छायापरिग्गहिया णिब्भया णिरुव्विग्गा सुहंसुहेणं परिवसह, णत्थि भे कत्तोवि भयमत्थित्तिकटु सक्कारेइ सम्माणेइ सक्कारेत्ता सम्मणेत्ता पडिविसज्जेइ । तए णं से भरहे राया सुसेणं सेणावई सद्दावेइ २ त्ता एवं वयासी-गच्छाहि णं भो देवाणुप्पिया! दोच्चंपि सिंधूए महाणईए पञ्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि य ओअवेहि २ त्ता अग्गाई वराई रयणाइं पडिच्छाहि २ त्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि जहा दाहिणिलस्स ओअवणं तहा सव्वं भाणियव्वं जाव पच्चणुभवमाणे विहरइ ॥ ६१॥ तए णं दिव्वे चक्करयणे अण्णया कयाइ आउहघरसालाओ पडिणिक्खमइ २ त्ता अंतलिक्खपडिवण्णे जाव उत्तरपुरच्छिमं दिसिं चुल्लहिमवंतपव्वयाभिमुहे पयाए यावि होत्था, तए णं से भरहे राया तं दिव्वं चक्करयणं जाव चुल्लहिमवंतवासहरपव्वयस्स अदूरसामंते दुवालसजोयणायामं जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ, तहेव जहा मागहतित्थस्स जाव समुद्दरवभूयं पिव करेमाणे उत्तरदिसाभिमुहे जेणेव चुल्लहिमवंतवासहरपव्वए तेणेव उवागच्छइ २ त्ता चुल्लहिमवंतवासहरपव्वयं तिक्खुत्तो रहसिरेणं फुसइ फुसित्ता तुरए णिगिण्हइ णिगिण्हित्ता तहेव जाव आययकण्णाययं च काऊण उसुमुदारं इमाणि वयणाणि तत्य भाणीअ से णरवई जाव सव्वे मे ते विसयवासित्तिकट्ट उडूं वेहासं उसु णिसिरइ परिगरणिगरियमज्झे जाव तए णं से सरे भरहेणं रण्णा उर्ले वेहासं णिसढे समाणे खिप्पामेव बावत्तरि जोयणाई गंता चुलहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए, तए णं से चुल्लहिमवंतगिरिकुमारे देवे मेराए सरं णिवइयं पासइ २ त्ता आसुरुत्ते रुढे जाव पीइदाणं सव्वोसहिं मालं गोसीसचंदणं च कडगाणि जाव दहोदगं च गेण्हइ २ ता ताए उकिट्ठाए जाव उत्तरेणं चुल्लहिमवंतगिरिमेराए अहण्णं देवाणुप्पियाणं विसयवासी जाव अहण्णं देवाणुप्पियाणं उत्तरिल्ले अंतवाले जाव पडिविसज्जेइ ॥ ६२ ॥ तए णं से भरहे राया तुरए णिगिण्हइ २ त्ता रहं परावत्तेइ २ त्ता जेणेव उसहकूडे तेणेव उवागच्छइ २ ता उसहकूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ २ त्ता तुरए निगिण्हइ २ त्ता रहं ठवेइ २ त्ता छत्तलं दुवालसंसियं अट्ठकपिणयं अहिगरणिसंठियं सोवण्णियं कागणिरयणं परामुसइ २ त्ता उसभकूडस्स
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy