SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ व० ३ आवाडचिलाय०] सुत्तागमे अभिसमण्णागयाए उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठि जाव वासं वासइ । तए णं तस्स भरहस्स रण्णो इमेयारूवं अब्भत्थियं चिंतियं पत्थियं मणोगयं संकप्पं समुप्पण्णं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पवत्ता यावि होत्था, तए णं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहियाउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति २ त्ता मेहमुहे णागकुमारे देवे एवं वयासी-हं भो मेहमुहा णागकुमारा देवा ! अपत्थियपत्थगा जाव परिवजिया किण्णं तुब्भे ण जाणह भरहं रायं चाउरंतचक्कवहि महिड्डियं जाव उद्दवित्तए वा पडिसेहित्तए वा तहा वि णं तुन्भे भरहस्स रण्णो विजयखंधावारस्स उप्पिं जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेधं सत्तरत्तं वासं वासह, तं एवमवि गए इत्तो खिप्पामेव अवकमह अहव णं अज पासह चित्तं जीवलोगं, तए णं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था वहिया उव्विग्गा संजायभया मेहाणीयं पडिसाहरंति २ त्ता जेणेव आवाडचिलाया तेणेव उवागच्छंति २ त्ता आवाडचिलाए एवं वयासी-एस णं देवाणुप्पिया! भरहे राया महिड्डिए जाव णो खलु एस सको केणइ देवेण वा जाव अग्गिप्पओगेण वा जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि य णं अम्हेहिं देवाणुप्पिया ! तुभं पियट्टयाए भरहस्स रण्णो उवसग्गे कए, तं गच्छह णं तुब्भे देवाणुप्पिया ! व्हाया उल्लपडसाडगा ओचूलगणियच्छा अग्गाइं वराई रयणाइं गहाय पंजलिउडा पायवडिया भरहं रायाणं सरणं उवेह, पणिवइयवच्छला खलु उत्तमपुरिसा णत्थि भे भरहस्स रण्णो अंतियाओ भयमितिकट्ठ एवं वइत्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तए णं ते आवाडचिलाया मेहमुहेहिं णागकुमारेहिं देवेहिं एवं वुत्ता समाणा उठाए उढेति २ त्ता ण्हाया उल्लपडसाडगा ओचूलगणियच्छा अग्गाइं वराई रयणाइं गहाय जेणेव भरहे राया तेणेव उवागच्छंति २ त्ता करयलपरिग्गहियं जाव मत्थए अंजलिं कुटु भरहं रायं जएणं विजएणं वद्धाविंति २ त्ता अग्गाइं वराइं रयणाइं उवणेति २ त्ता एवं वयासी-वसुहर गुणहर जयहर, हिरिसिरिधीकित्तिधारगणरिंद। लक्खणसहस्सधारग रायमिदं णे चिरं धारे ॥ १॥ हयवइ गयवइ णरवइ णवणिहिवइ भरहवासपढमवई । बत्तीसजणवयसहस्सराय सामी चिरं जीव ॥२॥ पढमणरीसर ईसर हियईसर महिलियासहस्साणं । देवसयसाहसीसर चोद्दसरयणीसर जसंसी ॥ ३ ॥ सागरगिरिमेरागं उत्तरवाईणमभिजियं तुमए । ता अम्हे देवाणुप्पियस्स विसए परिवसामो ॥ ४ ॥ अहो णं देवाणुप्पियाणं इड्डी जुई जसे बले वीरिए पुरिसक्कारपरकमे दिव्वा देवजुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए, तं दिट्ठा णं देवा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy