SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ५४२ सुत्तागमे [जंबुद्दीवपण्णत्ती जोयणसए एक्कारस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं । उत्तरडभरहस्स भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए-आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव अकित्तिमेहि चेव, उत्तरढभरहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! ते णं मणुया बहुसंघयणा जाव अप्पेगइया सिझंति जाव सव्वदुक्खाणमंतं करेंति ॥ १६ ॥ कहि णं भंते ! जंबुद्दीवे दीवे उत्तरकभरहे वासे उसभकूडे णाम पव्वए पण्णत्ते ? गोयमा ! गंगाकुंडस्स पञ्चत्थिमेणं सिंधुकुंडस्स पुरच्छिमेणं चुलहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले णियंबे एत्थ णं जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसहकूडे णामं पव्वए पण्णत्ते, अट्ठ जोयणाइं उर्दू उच्चत्तेणं, दो जोयणाई उव्वेहेणं, मूले अट्ठ जोयणाइं विक्खंभेणं मज्झे छ जोयणाई विक्खंभेणं उवरि चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाइं पणवीसं जोयणाइं परिक्खेवणं मझे साइरेगाइं अट्ठारस जोयणाइं परिक्खेवेणं उवरिं साइरेगाइं दुवालस जोयणाइं परिक्खेवेणं, (पाढंतरं-मूले बारस जोयणाइं विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उप्पिं चत्तारि जोयणाइं विक्खंभेणं, मूले साइरेगाइं सत्ततीसं जोयणाइं परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोयणाइं परिक्खेवेणं उप्पिं साइरेगाइं बारस जोयणाई परिक्खेवेणं) मूले विच्छिण्णे मज्झे संखिस्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए तहेव जाव भवणं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसऊणं कोसं उर्दू उच्चत्तेणं, अट्ठो तहेव, उप्पलाणि पउमाणि जाव उसमे य एत्थ देवे महिड्डिए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्स अविसेसियं ॥ १७ ॥ पढमो वक्खारो समत्तो॥ ___ जंबुद्दीवे णं भंते ! दीवे भारहे वासे कइविहे काले पण्णत्ते ? गो० ! दुविहे काले पण्णत्ते, तंजहा-ओसप्पिणिकाले य उस्सप्पिणिकाले य, ओसप्पिणिकाले णं भंते ! कइविहे पण्णत्ते ? गो० ! छविहे पण्णत्ते, तं०-सुसमसुसमकाले १ सुसमाकाले २ सुसमदुस्समकाले ३ दुस्समसुसमाकाले ४ दुस्समाकाले ५ दुस्समदुस्समाकाले १ विजाहरसमणदसणओ, कम्माणं खओवसमविचित्तयाए जाइसरणेणं, चक्कवट्टिकाले अणुग्घाडियगुहाजुयलावट्ठाणेणं (सयं गमणा), चकिकाले य तत्थुववण्णा वि इह तित्थयराइपासे धम्मसवणाइणा लद्धबोही अणुक्कमेणं पत्तकेवला तत्थ वि सिझंति अहवा तव्वासवासिणो इहमागंतूण तहाविहधम्ममायरित्तु सिझंति अदुवा साहरणं पडुच्च तत्थ सिद्धी संभवेइत्ति ।
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy