SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ व० १ उ० भरहवासजीवा०] सुत्तागमे दाहिणड्डभरहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पण्णत्ता ? गो० ! मंदरस्स पव्वयस्स दक्खिणेणं तिरियमसंखेजदीवसमुद्दे वीईवइत्ता अण्णमि जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं दाहिणड्डभरहकूडस्स देवस्स दाहिणड्डभरहा णामं रायहाणी भाणियव्वा जहा विजयस्स देवस्स, एवं सव्वकूडा णेयव्वा जाव वेसमणकूडे परोप्परं पुरच्छिमपञ्चत्थिमेणं, इमेसिं वण्णावासे गाहा-मज्झे वेयड्डस्स उ कणयमया तिण्णि होति कूडा उ । सेसा पव्वयकूडा सव्वे रयणामया होंति ॥१॥माणिभद्दकूडे १ वेयङ्ककूडे २ पुण्णभद्दकूडे ३ एए तिण्णि कडा कणगामया सेसा छप्पि रयणामया. दोण्हं विसरिसणामया देवा कयमालए चेव णमालए चेव, सेसाणं छण्हं सरिसणामया-जण्णामया य कूडा तण्णामा खलु हवंति ते देवा । पलिओवमट्टिईया हवंति पत्तेयपत्तेयं ॥ १॥ रायहाणीओ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियं असंखेजदीवसमुद्दे वीईवइत्ता अण्णमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं रायहाणीओ भाणियवाओ , विजयरायहाणीसरिसयाओ ॥ १४ ॥ से केणटेणं भंते ! एवं बुच्चइ-वेयड्ढे पव्वए वेयड्ढे पव्वए ? गोयमा ! वेयड्ढे णं पव्वए भरहं वासं दुहा विभयमाणे २ चिठ्ठइ, तंजहा-दाहिणखभरहं च उत्तरड्वभरहं च, वेयड्ढगिरिकुमारे यमहिड्डिए जाव पलिओवमट्टिइए परिवसइ, से तेणढेणं गोयमा ! एवं वुच्चइ-वेयड्डे पव्वए २, अदुत्तरं च णं गोयमा ! वेयड्डस्स पव्वयस्स सासए णामधेज्जे पण्णत्ते जंण कयाइ ण आसि ण कयाइ ण अत्थि ण कयाइ ण भविस्सइ भुविं च भवइ य भविस्सइ य धुवे णियए सासए अक्खए अव्वए अवट्ठिए णिचे ॥ १५॥ कहि णं भंते ! जंबुद्दीवे दीवे उत्तरढभरहे णामं वासे पण्णत्ते ? गोयमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं वेयबस्स पव्वयस्स उत्तरेणं पुरच्छिमलवणसमुद्दस्स पञ्चच्छिमेणं पञ्चच्छिमलवणसमुदस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुई पुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिल्लं लवणसमुदं पुढे पच्चच्छिमिल्लाए जाव पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोणि अद्वतीसे जोयणसए तिण्णि य एगूणवीसइभागे जोयणस्स विक्खंभेणं, तस्स बाहा पुरच्छिमपञ्चच्छिमेणं अट्ठारस बाणउए जोयणसए सत्त य एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुहं पुट्ठा तहेव जाव चोइस जोयणसहस्साइं चत्तारि य एकहत्तरे जोयणसए छच्च एगूणवीसइभाए जोयणस्स किंचिविसेसूणे आयामेणं पण्णत्ता, तीसे धणुपट्टे दाहिणेणं चोइस जोयणसहस्साइं पंच अट्ठावीसे
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy